________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्क न्ध : [२], ------------------- अध्य यन [१] ------------------- मल [२१-२३] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
संवर
प्रत सूत्रांक २१-२३]
प्रश्नव्याकर०श्रीअभयदेव०
वृत्तिः
अहिंसा
गाथा:
কাকাঃ
सू०२१
पुट्ठी २१ नंदा २४ भदा २५ विसुद्धी २६ लद्धी २७ विसिदिट्ठी २४ कालाण २९ मंगल ३०पमोओ ३१ विभूती ३२ रक्खा ३३ सिद्धावासो ३४ अणासनो ३५ केवलीण ठाणं १६ सिर्फ ३७ समिई २८ सील ३९ संजमो ४० सि य सीलपरिषरो ४१ संवरो ४२ य गुत्सी ४३ ववसाओ ४४ उस्सओ ४५ जनी ४६ आयतर्ण ४७ जतण ४८ मणमातो ४९ अस्सासो ५० वीसासो ५१ अभओ ५२ सम्बस्सवि अमाधाओ ५३ चोक्ख ५४ पवित्ता ५५ सूती ५६ पूया ५७ विमल ५८ पभासा ५९ य निम्मलतर ६० सि एषमादीणि निययगुणनिम्मियाई पजवनामाणि होति अहिंसाए भगवतीए (सूत्र २१) एसा सा भगवती अहिंसा जा सा भीयाण विव सरणं पक्खीणं पिव गमणं तिसियाणं पिच सलिलं खुहियाणं पिव असणं समुद्दमझे व पोसवहणं चप्पयाणं व आसमपयं हटियाणं च ओसहिबल अडवीमज्झे विसत्थगमणं एसो विसिकृतरिका अहिंसा जा सा पुढविजलअगणिमारुपवणस्सइबीजहरित जलचरथलचरखहचरतसथावरसवभूयखेमकरी एसा भगवती अहिंसा जा सा अपरिमियनाणदसणधरेहि सीलगुणविणयतवसंबमनायकेहि तित्थंकरहिं सवजगजीववच्छलेहिं तिलोगमहिएहिं जिणचंदेहिं सुद्द विट्ठा ओहिजिणेहिं विण्णाया उज्जुमतीहिं विदिहा विपुलमतीहि विविदिता पुब्वधरेहि अधीसा वेउबीहिं पप्तिन्ना आभिणिकोहियनाणीहिं सुयमाणीहि मणपज्जवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्तेहिं जल्लोसहिपत्तेहिं विष्पोसहिपत्तेहिं सब्बोसहिपत्तेहिं बीजबुद्धीहिं कुट्टबुद्धीहिं पदाणुसारीहि संभिन्नसोतेहिं सुयधरेहिं मणबलिएहिं वयवलिपहिं कायवलिएहिं
२२
दीप अनुक्रम [३०-३५]
॥ ९९
SARELatin International
"अहिंसा" स्वरुपम् एवं षष्ठी-नामानि
~399~