________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रतस्कन्धः [१], ----------------------- अध्य यनं [४]----------------------- मलं [...१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
विना
[१५]
दीप
प्रश्नव्याक-ठास एवं शोभनं लाञ्छनं येषां ते तथा, वरयशस इति व्यक्तं, सर्वर्तुकै सुरभिभिः कुसुमैः सुरचिता प्रलम्बा 31 अधर्मर० श्रीअ- शोभमाना विकसन्ती चित्रा च वनमाला-मालाविशेषो रचिता रतिदा वा वक्षसि येषां ते तथा, अष्टशतेनाद्वारे भयदेव०विभक्तलक्षणानां-विविक्तखस्तिकादिचिहानां प्रशस्तानि सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते धनसे. वृत्तिः । तथा, मत्तस्य गजवराणामिन्द्रस्य-सर्वगजप्रधानस्य यो ललितो-विलासवान् विक्रमः-चङ्कमणं तद्वद्विलासि
ता-सञ्जातविलासा गतिर्येषां ते तथा, 'कडीमुलग'त्ति कटीसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानि- बलदेव॥७७॥
वनविशेषरूपाणि वासांसि येषां ते तथा, तब नीलकौशेया बलदेवाः पीतकीशेयाश्च वासुदेवा इति, प्रवरदी-|| वासुदेवसतेजस इति व्यक्तं, शारदं यन्नवं स्तनितं-मेघगर्जितं तद्वन्मधुरो गम्भीरः लिग्धो घोषो येषां ते तथा, नर-18 वर्णनं सिंहा इति प्रतीतं, सिंहस्येव विक्रमश्च गतिश्च येषां ते तथा, 'अथमिय'त्ति प्रथमव्याख्यापक्षे येषु बलदेवा- सू०१५ | दिपु मध्ये अस्तमिती-अस्तं गती रामकेशवाविति प्रकृतं, किंविधी?-प्रवरराजसिंहौ, द्वितीयव्याख्याने तु अस्तमिता: प्रवरराजसिंहा येभ्यस्तेऽस्तमितप्रवरराजसिंहाः, दीर्घत्वं च प्राक्तशैलीवशात, सौम्या इति व्यक्तं, द्वारावती नगरी तस्या आनन्दकत्वेन पूर्णचन्द्रा इव पूर्णचन्द्रा येते तथा 'पुष्यकडतवप्पभावा निविसंचितसुहा' इत्यादि तु चक्रवर्तिवर्णनवदवगन्तव्यं, यावद् 'अवितत्ता कामाणे ति ॥ भुज्जो मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमतनीतिफुसला ना
॥७७॥ णामणिरयणविपुलधणधनसंचयनिहीसमिद्धकोसा रजसिरिं विपुलमणुभवित्ता विक्कोसंता बलेण मत्ता तेवि
अनुक्रम
[१९]
AA--
~355