________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्य यन [१],
------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक-
दशाओं
प्रत
॥११॥
सूत्रांक
परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्ष भणनं, जानन्तु साधबो यद्यस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्याद ? आनन्दाइति साधुसम्पत्ययार्थम् भणनं, अथवा अस्मादानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति ४, 'मत्सरिता' अपरेणेदं दत्तं किमहं 9ध्ययन तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवरूपो दानप्रवर्तकविकल्पो मत्सरिता ५, एते चातिचारा एव, न भङ्गाः, दानार्थ- ब्रतातिमभ्युत्थानाद् दानपरिणतेश्च दूषितत्वाद, भङ्गस्वरूपस्य चेहैवमभिधानाद् , यथा-दाणन्तरायदोसा न देइ दिजन्तयं च वारेइ चारोपदेशः दिण्णे वा परितप्पइ इति किवणता भवे भङ्गो ॥१॥ आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेषोऽस्माभिरवयुद्धा, केवलमिह - भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः सम्पदायात् नवपदादिषु तथा दर्शनात्,-जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जयणा जह अइयारा भङ्गा तह भावणा नेया ॥२॥ इत्यस्या आवश्यकचूण्यां पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे प्रायोऽप्रसिद्धत्वाच्च, ततो नेदं शङ्कनीयं य एतेऽतिचारा उक्तास्ते भङ्गा एवेति, तथा य एते प्रतिव्रतं पञ्च पश्चातिचारास्त उपलक्षणमतिचारान्तराणामबसेया न ववधारणं, यदाहुः पूज्या:-- "पञ्च पश्चाइयारा उ, सुत्तम्मि जे पदसिया ।। ते नावहारणट्ठाए, किन्तु ते उवलक्खणं ॥१॥" इति । इदं चेह तत्त्वं यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका
अनुक्रम
१दानान्तरापदोपात न ददाति वदतं च धारयति । दत्ते वा परित पति इति रुपणवार भवनङ्गः ॥१॥ २ यादाशी यतिभेदी यथा जायते यथा च दोषगुणाः । चतना यथाजतेचारा भङ्गास्तथा भावना शेषा ॥२॥ ३पञ्च पञ्चातिचारास्तु मुझे ये प्रदर्शिताः। ते नावधारणार्थ किन्तु ते उपलक्षणम् ॥३॥
सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं
~32~