SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [१२] दीप अनुक्रम [१६] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययन [ ३ ] मूलं [१२] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः .प्र.व्या. १० Education चिंतापसंगपसरियवहबंध महलविपुलकहोलकलुणविलवितलोभकल कठित बोलबहुलं अवमाणणफेणं तिब्बखिंसणपुलपुलप्पभूयरोगवेयणपराभवविणिवात फरुस धरिसणसमावडियकठिण कम्मपत्थर तरंगरंगत निश्च मच्चुभयतोयप कसायपायासंकुलं भवसयसहस्सजलसंचयं अनंतं उब्वेषणयं अणोरपारं महम्भयं भयंकरं पइभ अपरिमियम हिच्छ कलुसमतिवाड वेगउद्धम्म माणआसापिवासपायाठकामरतिरागदोसबंधणबहुविहसंकल्पविदगरयश्धकारं मोहमहावत्तभोगभ्रममाणगुप्पमाणुच्छलंत बहुगण्भवासपञ्चोणिय तपाणियं पधावितव सणस मावन्नरुन्न चंडमारुयसमाहयामणुन्नवीचीवाकुलितभग्गफुङ्कं तनि कल्लोलसं कुलजलं पमात बहुचंड दुसावयसमाहयउद्धायमाणगपूरघोरविद्धंसणत्थबहुलं अण्णाणभमंत मच्छपरिहत्थं अनिहुतिंदिय महामगरतुरियचरियखोखुग्भमाणसं तावनिचयचलंत चवलचंचल अत्ताणऽसरणपुब्धकय कम्म संचयो दिन वज्जवेइज्ज माणदुहसयविपाकघुनंत जलसमूहं इहिरससायगारवोहारगहियकम्मपडिबद्धसत्तक डिजमाणनिरयत बहुत सन्न विसन्नबहुला अरइरइभयविसायसोगमिच्छत्तसेलर्सकडं अणातिसंताणकम्म बंधण किलेस चिक्खिहसुदुत्तारं अमरनरतिरियनिरयगतिगमणकुडिलपरियत्तविपुलवेलं हिंसालियअदत्तादाण मेहुणपरिग्गहारंभकरणका रावणाणुमोदणअविहअणिकम्म पिंडितगुरुभारकं तदुग्गज लोघदूरपणोलिज्ज माणडम्मुग्गनि मुग्गदुल्लभतलं सारीरमणोम दुखाणि उपयंता सातस्सायपरित्तावणमयं उबुद्धनिवुयं करेंता चउरंतमहंतमणवयग्गं रुद्द संसारसागरं अट्ठियं अणालंचणमपतिठाणमप्पमेयं चुलसी तिजोणिसयस हस्सगुविलं अणालोकमंधकारं अनंतका For Parts Only ~310~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy