________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रतस्क न्ध : [१], ----------------------- अध्य यन [३]----------------------- मलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [११]
दीप
प्रश्नव्याक- कलितो यः स तथा, अनेनास्यापेयजलवमुक्तं, अथवा उर्मिसहस्रमालाभिः आललाकुल:-अतिव्याकुलो अधर्मर० श्रीअ-मायः स तथा, तथा वियोगपोतैः-विगतसम्बन्धनबोधिस्थैः कलकलं कुर्वद्भिः कलितो यः स तथा ततः कर्मधार
द्वारे भयदेव कायोऽतस्तं, तथा पाताला:-पातालकलशास्तेषां यानि सहस्राणि तैर्वातवशाद्वेगेन यत्सलिलं-जलधिजलं 'उ-18
| अदत्तादाशाखममाणं ति य उत्पाट्यमानं तस्य यदुदकरज:-तोयरेणुस्तदेव रजोऽन्धकारं-धूलीतमो यत्र स तथा तं, वरः
फेनो-डिण्डीर प्रचुरो धवल: 'पुलंपुल'त्ति अनवरतं यः समुत्थितो-जातः स एवाहासो यत्र वरफेन एवं ॥५०॥
वा प्रचुरादिविशेषणोऽहासो यत्र स तथा तं, मारुतेन विक्षोभ्यमाणं पानीयं यत्र स तथा, जलमालाना-2 जलकल्लोलानामुत्पील:-समूहो 'हुलिय'त्ति शीघ्रो यत्र स तथा ततः कर्मधारयोऽतस्तं, अपिचेति समुच्चये, तथा समन्ततः-सर्वतः क्षुभितं-वायुप्रभृतिभिर्व्याकुलितं लुलितं-तीरभुवि लुठितं 'खोखुम्भमाण'ति महा-10 मत्स्यादिभिर्भृशं व्याकुलीक्रियमाणं प्रस्खलित-निर्गच्छस्पर्वतादिना स्खलितं चलितं-खस्थानगमनप्रवृत्तं |विपुलं-विस्तीर्ण जलचक्रवालं-तोयमण्डलं यत्र स तथा, महानदीवेगैः-गङ्गानिम्नगाजवैः त्वरितं यथा भव
तीत्येवमापूर्यमाणो यः स तथा गम्भीरा-अलब्धमध्याः विपुला-विस्तीणोंश्च ये आवत्ता-जलश्रमणस्थान-12 सारूपाः तेषु चपलं यथा भवतीत्येवं भ्रमन्ति-सञ्चरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छलन्ति-उत्पतन्ति उच-12 लन्ति वा-ऊर्द्धमुखानि चलन्ति प्रत्यवनिवृत्तानि वा-अधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा
॥५०॥ अथवा जलचक्रवालान्तं नदीनां विशेषणमापूर्यमाणान्तं चाव नामिति, तथा प्रधाविताः-वेगितगतयः ख
अनुक्रम
[१५]
SA
-565
~301~