SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रतस्क न्ध : [१], ----------------------- अध्य यन [३]----------------------- मलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [११] दीप अनुक्रम शरीरैराकीर्णा-व्याप्ताः पतितपहरणा:-ध्वस्तायुधा विकीर्णाभरणा-विक्षिप्तालङ्कारा भूमे गा-देशा यत्र सार तथा ततः कर्मधारयः तत्र, तथा नृत्यन्ति कबन्धानि-शिरोरहितकडेबराणि प्रचुराणि यत्र स तथा भयङ्करवायसानां 'परिलिंतगिद्ध'त्ति परिलीयमानगृद्धानां च यत् मण्डलं-चक्रवालं भ्राम्यत्-संचरत् तस्य या|| छाया तया यदन्धकारं तेन गम्भीरो यः स तथा तत्र, सङ्ग्रामेऽपरे राजानः परधनगृद्धा अतिपतन्तीति प्रकृतं, अथ पूर्वोक्तमेवार्थ ससिसतरेण वाक्येनाह-वसवो-देवा वसुधा च-पृथिवी च कम्पिता यैस्ते तथा ते इव राजान इति प्रक्रमा प्रत्यक्षमिव-साक्षादिव तद्धर्मयोगात् पितृवनं-इमशानं प्रत्यक्षपितृवनं 'परमरुद्दबीह-13 जणगं'ति अत्यर्थदारुणभयानक दुष्प्रवेशतरकं-प्रवेष्टमशक्यं सामान्यजनस्येति गम्यं अतिपतन्ति-प्रविशन्ति सामसङ्कट-सामगहनं परधनं-परद्रव्यं 'महंत'त्ति इच्छन्त इति, तथाऽपरे-राजभ्योऽन्ये पाइकचोरसंघा:-10 पदातिरूपचौरसमूहाः, तथा सेनापतयः, किंखरूपाः?-चौरवृन्दप्रकर्षकाश्च तत्प्रवर्त्तका इत्यर्थः, अटवीदेशे यानि दुर्गाणि-जलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, कालहरितरक्तपीतशुक्लाः पञ्चवर्णा इतिया-16 वत् अनेकशतसयाश्चिहपट्टा बद्धा यैस्ते तथा परविषयानभिन्नन्ति, लुब्धा इति व्यक्तं, धनस्य कार्ये-धनकृते इत्यर्थः, तथा रत्नाकरभूतो यः सागरः स तथा तं चातिपत्याभिन्नन्ति जनस्य पोतानिति सम्बन्धः, उर्मयो-18 वीचयस्तत्सहस्राणां माला:-पतयस्ताभिराकुलो यः स तथा, आकुला-जलाभावेन व्याकुलितचित्ता ये वितोयपोता:-विगतजलयानपात्राः सांयात्रिकाः 'कलकलित'त्ति कलकलायमानाः-कोलाहलबोलं कुर्वाणास्तैः [१५] For P OW ~300~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy