________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
35994-56-4-9-7-
[११]
दीप अनुक्रम
शब्दकरणं 'हेलिय'त्ति सेंटितं सीत्कारकरणं विघुष्टं च-विरूपघोषकरणं उत्कृष्टं च-उस्कृष्टिनाद आनन्दमहाध्वनिरित्यर्थः कण्ठकृतशब्दश्व-तथाविधो गलरवः त एव भीमगर्जितं-मेघध्वनियंत्र स तथा तत्र, तथा| 'सयराहत्ति एकहेलया हसतां रुष्यतां वा कलकललक्षणो रखो यत्र स तथा आशुनितेन-देपत्स्थूलीकृतेन | बदनेन ये रौद्रा-भीषणास्ते तथा, तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठो गाई दष्टो यैस्ते तथा, ततः कर्मधारया, ततस्तेषां भटानां सत्पहारणे-सुष्टु प्रहारकरणे उद्यता:-प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र, तथा अमर्ष-| |वशेन-कोपवशेन ती-अत्यर्थे रक्ते-लोहिते निहरिते-विस्फारिते अक्षिणी-लोचने यत्र स तथा, वैरप्रधाना| दृष्टिः बैरदृष्टिस्तया वैरदृष्ट्या-वैरवुद्ध्या वैरभावेन ये क्रुद्धाश्चेष्टिताश्च तैखिवलीकुटिला-वलित्रयवक्रा भ्रकुटि: -नयनललाटविकारविशेषः कृताललाटे यन्त्र स तथा तत्र, वधपरिणतानां-मारणाध्यवसायवतां नरसहस्राणां विक्रमेण-पुरुषकारविशेषेण विजृम्भितं-विस्फुरितं बलं-शरीरसामय यत्र स तथा तत्र, तथा वल्गत्तुरङ्गे। कारश्च प्रधाविता-वेगेन प्रवृत्ता ये समरभटा-सङ्घामयोद्धास्ते तथा, आपतिता-घोडुमुद्यताः छेकावक्षा ला-
घवप्रहारेण-दक्षताप्रयुक्तघातेन साधिता-निर्मिता यैस्ते तथा, 'समूसविय'त्ति समुच्छ्रितं हर्षातिरेकादू:IIकृतं वाहुयुगलं यत्र तत्तथा तयथा भवतीत्येवं मुक्ताहहासा:-कृतमहाहासध्वनयः 'पुकंत'त्ति पूत्कुर्वन्तः पू.
त्कारं कुर्वाणास्ततः कर्मधारयः ततस्तेषां यो बोल:-कलकलः स बहुलो यत्र स तथा तत्र, तथा 'फुरफल-1 गावरणगहियत्ति स्फुराच फलकानि च आवरणानि च-सन्नाहा गृहीतानि पैस्ते तथा 'गयवरपत्थित त्ति |
2-96490-
91-9%
[१५]]
प्र.व्या .९
REnational
muraryorm
~298~