SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [३] ----------------------- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [११] दीप प्रश्नव्याक- भस्तलं पत्र स तथा तत्र सङ्ग्रामे, तथा 'स्फुटप्रहरणे स्फुटानि-व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्ग्रामे, ३ अधर्मर०श्रीअ- तथा महारणस्य सम्बन्धीनि यानि शङ्खच भेरी च-दुन्दुभीः वरतूर्य-लोकप्रतीतं तेषां प्रचुराणां पटूनां-स्पष्ट- II द्वारे भयदेव. ध्वनीनां पटहानां च-पटहकानां आहतानां-आस्फालितानां निनादेन-ध्वनिना गम्भीरेण-बहलेन ये न- अदत्तादावृत्तिः न्दिता-हृष्टा प्रक्षुभिताश्च-भीतास्तेषां विपुलो-विस्तीर्णो घोषो यत्र स तथा तत्र, हयगजरथयोद्धेश्यः सका- नकारकाः शात् त्वरितं-शीघ्र प्रसृतं-प्रसरमुपगतं यद्रजो-धूली तदेवोद्धततमान्धकारं-अतिशयप्रबलतमित्रं तेन बहुलो ॥४८॥ यः स तथा तत्र, तथा कातरनराणां नयनयोर्हदयस्य च 'वाउलत्ति व्याकुलं क्षोभं करोतीत्येवंशीलो यस तथा तत्र, तथा विलुलितानि-शिथिलतया चञ्चलानि यान्युत्कटघराणि-उन्नतप्रवराणि मुकुटानि-मस्तका-ल भरणविशेषास्तिरीटानि च-तान्येव शिखरत्रयोपेतानि कुण्डलानि च-कर्णाभरणानि उडुदामानि च-नक्षत्रमालाभिधानाभरणविशेषास्तेषामाटोपः-स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटतिरीटकुण्डलोहुदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिता-ऊद्धीकृता ये ध्वजा-गरुडादिध्वजा वैजयन्त्यश्च-विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीर:-अलधमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र, तथा हयानां यत् हेषितं-शब्दविशेषः हस्तिनां च यदू गुलुगुलायितं-शब्दविशेष एव तथा रथानां यत् 'घणघणाइय'त्ति घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'पाइक'त्ति ॥४८॥ मापदातीनां यत् 'हरहराइयत्ति हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोटरूपं सिंहनादश्च-सिंहस्येव अनुक्रम [१५] 5A5%25E ~297
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy