SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [११] दीप अनुक्रम [१५] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययन [ ३ ] मूलं [११] श्रुतस्कन्ध: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक- ५ मन्येऽपि पञ्च, एतैराचितानि - रचितानि यानि तानि तथा तैः कः ?-अनीकैः सैन्यैः अथवा पद्मादिव्यूहा र० श्रीअ- आदिर्येषां गोमूत्रिकाव्यूहादीनां ये ते तथा तैरुपलक्षितैः, केः ? अनीकेः, 'उत्थरंत ति आस्तृण्वन्तः आच्छादयन्तः परानीकानीति गम्यं, अभिभूय जित्वा तान्येव हरन्ति परधनानीति व्यक्तं अपरे सैन्ययोद्धकेभ्यो नृपेभ्योऽन्ये स्वयंपोद्धारो राजानः रणशीर्षे सङ्ग्रामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगांमंति द्वितीया सप्तम्यर्थेति कृत्वा सङ्ग्रामे रणेऽतिपतन्ति खयमेव प्रविशन्ति न सैन्यमेव योधयन्ति, किंभूताः ?सन्नद्धाः सन्नहन्यादिना कृतसन्नाहाः बद्धः परिकरः - कवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिह्नपट्टो-नेत्रा दिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि शस्त्राणि प्रहरणाय यैस्ते तथा, अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः, पूर्वोक्तमेव विशेषणं प्रपञ्चयन्नाह माढी -तनुत्राणविशेषस्तेन वरवर्मणा च प्रधानतनुत्राणविशेषेणैव गुण्डिता परिकरिता ये ते माढीवर वर्मगु ण्डिताः पाठान्तरे 'माडिगुडवम्मगुण्डिता' तत्र गुडा-तनुत्राणविशेष एव शेषं तथैव आविद्धा-परिहिता जालिका - लोहकशुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिताः कृतकवचा ये ते तथा उरसा-वक्षसा सह शिरोमुखा ऊर्द्धमुखाः बद्धा-यन्त्रिताः कण्ठे-गले तोणाः-तोणीराः शरधयो यैस्ते उरः शिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति हस्तपासिका (शितानि) वरफलकानि - प्रधानफरका यैस्ते तथा तेषां सत्को रचितोरणोचितरचनाविशेषेण परप्रयुक्तप्रहरणप्रहारप्रतिघाताय कृतः 'पहकर'त्ति समुदायो यैस्ते तथा ततः पूर्वप भयदेव० वृत्तिः ॥ ४७ ॥ ५ Eucation Internation For Parts Only ~ 295~ ३ अधर्म द्वारे अदत्तादानकारकाः सू० ११ ॥ ४७ ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy