SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [१], ------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक भावाद् उचितावसरे तु प्रतिपत्स्यत इति भगवतस्तदतिचारचर्जनोपदेशनमुपपन्न, यचोक्तं 'दादशविध गृहिधर्म प्रतिपत्स्ये' यञ्च वक्ष्यति-'द्वादशविधं श्रावकधर्म प्रतिपद्यते तद् यथाकालं तत्करणाभ्युपगमनादनवद्यमवसेयमिति । तत्र 'उदिसिपमाणाइक्कम त्ति, कचिदेवं पाठः, कचित्तु 'उदिसाइक्कमे 'त्ति, एते चोर्ध्वदिगाधतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः१-३, खत्तबुद्धिति एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनान्यभिगृहीतानि, ततश्च यस्यां दिशि दश योजनानि तस्यां दिशि समुत्पन्ने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्धया प्रक्षिपति, संवर्धयत्येकत इत्यर्थः, अयं चातिचारो ब्रतसापेक्षत्वादवसेयः ४, 'सइअन्तरद्ध' ति स्मृत्यन्तर्घा-स्मृत्यन्तर्धानं स्मृतिभ्रंशः 'किं मया व्रतं गृहीतं शतमर्यादया पश्चाशन्मर्यादया चा?' इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिकामतोऽयमतिचारोऽवसेय इति ५ । 'भोयणओ कम्मओ या चि भोजनतो-भोजनमाश्रित्य वाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः' क्रिया जीवनत्ति बाह्याभ्यन्तरभोजनीयवस्तुमाप्तिनिमित्तभूतामाश्रित्येत्यर्थः, 'सचित्ताहारे ति सचेतनाहारः, पृथिव्यष्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयं चातिचारः कृतसचित्ताहारपत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १, 'सचित्तपडिबद्धाहारे' ति सचित्ते वृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम् , अथवा सचित्ते-अस्थिके प्रतिवद्धं यत्पकमचेतनं खजूरफलादि तस्य सास्थिकस्य कटाहमचेतनं भक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापेक्षत्वादिति २, 'अप्पडलिओसहिभक्खणय' ति अपकाया:-अग्निनाऽसंस्कृतायाः ओषधेः- शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्पतिचारताऽनाभोगादिनेव, ननु सचित्ता अनुक्रम For P OW सम्यक्त्व एव द्वादश व्रतानां अतिचार-वर्णनं ~27~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy