SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [१], ------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सपासकदशाङ्गे ॥८॥ त्वमनाभोगादिनाऽतिक्रमादिना वा, अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणा-0 आनन्दातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १, 'हिरण्णसुवण्णपमाणाइक्कमे' ति प्राग्वत् , अथवा राजादेः सकाशाल्लब्धं हिरण्या- ध्ययनं यभिग्रहावधि यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूत्तौ ग्रहीष्यामि इत्यध्यवसायवतोऽयमतिचारस्तथैवति २, 'धणधन्नपमाणाइक्कमे व्रतातित्ति अनाभोगादेः अथवा लभ्यमानं धनाद्यभिग्रहावधि यावत्परगृह एव बन्धनबद्धं कृत्वा धारयतोऽतिचारोऽयमिति ३, 'दुपयचउप्प-चारोपदेशः यपमाणाइक्कमे त्ति अयमपि तथैव, अथवा गोवडवादिचतुष्पदयोपित्सु यथा अभिग्रहकालावधिपूतौ प्रमाणाधिकवत्सादिचतुष्पदोत्प-0 तिर्भवति तथा षण्ढादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहृतत्वाद्गर्भगतापेक्षया तस्य सम्पनत्वादिति ४, कुवियपमाणाइक्कमे त्ति कुप्यं-गृहोपस्करःस्थालकबोलकादि, अयं चातिचारोऽनाभोगादिना, अथवा पश्चैव स्थालानि अपरिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्ती प्रत्येकं धादिमेलनेन पूर्वसन्यावस्थापनेनातिचारोऽय-13 मिति ५, आह च-"खेत्ताइहिरण्णाईधणाइदुषयाइकुप्पमाणकमे । जोयणपयाणवन्धणकारणभावेहि नो कुज्जा ॥१॥" दिग्वतं | शिक्षाब्रतानि च यद्यपि पूर्व नोक्तानि तथापि तत्र तानि द्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशता स्यादिहेति, कधमन्यथा प्रागुक्तं-“दुवालसविहं साक्गधम्म पडिवन्जिस्सामि" इति, कथं वा वक्ष्यति-'दुवालसविहं सावगधम्म पडिवज्जइ'। इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौ प्रतिपन्नवान् दिव्रतं च विरतेर-6॥८ | (१) क्षेत्रादिहिरण्याविधनादिविषदादिकुप्यमानक्रमान् । योजनप्रदानबन्धनकारणभावैः नी कुर्यात् ॥१॥ . FaPranaamaan unsony सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं ~26~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy