________________
आगम
(१०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[C]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययनं [१]
श्रुतस्कन्ध: [१],
मूलं [... ४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक
र० श्रीअ
भयदेव०
वृत्तिः
॥ २५ ॥
धिभिः-कुष्ठायै रोगे:-ज्वरादिभिर्विशिष्टाभिर्वा आधिभिः- मनः पीडाभिः रोगैश्व पीडिता व्याधिरोगपीडिताः अल्पायुषः स्तोकजीविताः शस्त्रेण हन्यन्ते ये ते शस्त्रवध्याः बालाः- बालिशाः ततोऽन्धकारादीनां द्वन्द्वः, कुल-4 क्षणैः- अपलक्षणैरुत्कीर्णः -आकीणां देहो येषां ते तथा दुर्बलाः कृशाः कुसंहननाः बलविकलाः कुप्रमाणाः अतिदीर्घा अतिखा वा कुसंस्थिताः- कुमस्थानाः ततो दुर्बलादीनां द्वन्द्वः अत एव कुरूपाः कृपणाश्चरङ्का: अत्यागिनो वा हीना जात्यादिगुणैर्हीनसत्त्वाः- अल्पसस्याः नित्यं सौख्यपरिवर्जिताः अशुभम्-अशुभा नुबन्धि यद्दुःखं तद्भागिन: नरकादुद्धृतास्सन्तः इह मनुष्यलोके दृश्यन्ते सावशेषकम्र्माण इति निगमनं । अथ यादृशं फलं ददातीत्येतन्निगमयन्नाह - 'एवमित्यादि एवमुक्तक्रमेण नरकतिर्यग्योनीः कुमानुषत्वं च हिण्डमाना:- अधिगच्छन्तः प्राप्नुवन्ति अनन्तकानि दुःखानि पापकारिणः प्राणवधकाः, विशेषेण निगमयनाह एष स प्राणवधस्य फलविपाकः इहलौकिकः - मनुष्यापेक्षया मनुष्यभवाश्रयः पारलौकिकः- मनुष्यापेक्षया नरकगत्याचाश्रितः अल्पसुखो - भोग सुखलवसम्पादनात् अविद्यमानसुखो वा बहुदुःखो नरकादिदुःखकारणत्वात् 'महम्भउ 'ति महाभयरूपः बहुरजः प्रभूतं कर्म प्रगाढं दुम्मचं यत्र स तथा दारुणो- रौद्रः कर्कशः- कठिनः असातः - असातावेदनीयकर्मोदयरूपः वर्षसहस्रैर्मुच्यते ततः प्राणीति शेषः, न च नैव अवेदयित्वा तमिति शेषः अस्ति मोक्षः अस्मादिति शेषः, इतिशब्दः समाप्ती, अथ केनायं द्वारपञ्चकप्रतिवडप्रा| णातिपातलक्षणाश्रवद्वारप्रतिपादनपरः प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह - ' एवं 'ति एवंप्रकारम
For Parts Only
~ 251~
१ अधर्म
द्वारे
प्राणवधकारकाः प्रेत्यतदवस्थाश्च
सू० ४
।। २५ ।।
yor