SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [8] दीप अनुक्रम [C] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [१] श्रुतस्कन्ध: [१], मूलं [४...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः 11 20 11 | शाल्मलीतीक्ष्णाग्र लोहकण्टकाभिसरणापसरणे स्फाटनं च सकृद्दारणं विदारणं च विविधप्रकारैरिति, ते च ४१ अधर्म द्वारे ते अवकोटकबन्धनानि बाहुशिरसां पृष्ठदेशे बन्धनानि यष्टिशतताडनानि च प्रतीतानि गलके कण्ठे वलात् हठात् यान्युलम्बनानि वृक्षशाखादावुइन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानि च व्यक्तानि आदेशप्रपश्चनानि-असत्यार्थादेशतो विप्रतारणानि, 'खिंसनविमाननानि वा'तत्र खिंसनानि-निन्दनानि विमाननानि-अपमानजननानि 'विषुट्टपणिजणाणिति विघुष्टानां एते पापाः प्राप्नुवन्ति खकृतं | पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि बध्यभूमिप्रापणानि विघुष्टप्रणयनानि वध्यशतानि व्यतानि तान्येव माता- उत्पत्तिभूमिर्येषां तानि वध्यशतमातृकाणि वध्याश्रितदुःखानीत्यर्थस्तानि च एवमित्युक्तक्रमेण ते पापकर्मकारिण इत्यनेन सम्बन्धः । प्राणवधकारकाः प्रेत्यतद वस्थाश्च सू० ४ पुव्यकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महत्भयं कक्कसं असायं सारीरं मानसं च तिब्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सङ्घ करेंति भीया, किं ते?, अविभायसामिभायबप्पतायजितवं मुय में मरामि दुब्बलो वाहिपीलिओऽहं किं दाणिऽसि ? एवंदारुणो णिद्दय मा देहि मे पहारे उसासेतं (एयं) मुहुत्तयं मे देहि प सायं करेहि मा रुस वीसमामि गेविज्जं मुयह मे मरामि, गाढं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं विमलं सीयलंति घेत्तूण य नश्यपाला तवियं तउयं से देति कलसेण अंजलीसु दट्टण य तं पवेवियंगोवंगा For Penal Use Only ~ 235~ ॥ १७ ॥ Sunetrary org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy