________________
आगम
(१०)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम
[C]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययनं [१]
श्रुतस्कन्ध: [१],
मूलं [४...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक र० श्रीअ
भयदेव० वृत्तिः
11 20 11
| शाल्मलीतीक्ष्णाग्र लोहकण्टकाभिसरणापसरणे स्फाटनं च सकृद्दारणं विदारणं च विविधप्रकारैरिति, ते च ४१ अधर्म
द्वारे
ते अवकोटकबन्धनानि बाहुशिरसां पृष्ठदेशे बन्धनानि यष्टिशतताडनानि च प्रतीतानि गलके कण्ठे वलात् हठात् यान्युलम्बनानि वृक्षशाखादावुइन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानि च व्यक्तानि आदेशप्रपश्चनानि-असत्यार्थादेशतो विप्रतारणानि, 'खिंसनविमाननानि वा'तत्र खिंसनानि-निन्दनानि विमाननानि-अपमानजननानि 'विषुट्टपणिजणाणिति विघुष्टानां एते पापाः प्राप्नुवन्ति खकृतं | पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि बध्यभूमिप्रापणानि विघुष्टप्रणयनानि वध्यशतानि व्यतानि तान्येव माता- उत्पत्तिभूमिर्येषां तानि वध्यशतमातृकाणि वध्याश्रितदुःखानीत्यर्थस्तानि च एवमित्युक्तक्रमेण ते पापकर्मकारिण इत्यनेन सम्बन्धः ।
प्राणवधकारकाः प्रेत्यतद
वस्थाश्च
सू० ४
पुव्यकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महत्भयं कक्कसं असायं सारीरं मानसं च तिब्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सङ्घ करेंति भीया, किं ते?, अविभायसामिभायबप्पतायजितवं मुय में मरामि दुब्बलो वाहिपीलिओऽहं किं दाणिऽसि ? एवंदारुणो णिद्दय मा देहि मे पहारे उसासेतं (एयं) मुहुत्तयं मे देहि प सायं करेहि मा रुस वीसमामि गेविज्जं मुयह मे मरामि, गाढं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं विमलं सीयलंति घेत्तूण य नश्यपाला तवियं तउयं से देति कलसेण अंजलीसु दट्टण य तं पवेवियंगोवंगा
For Penal Use Only
~ 235~
॥ १७ ॥
Sunetrary org