________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा"
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल/ गाथा ||३|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
गाथा
||३||
दीप अनुक्रम
प्रश्नव्याक- जारिसओ जनामा जह य कओ जारिसं फलं देति । जेविय करेंति पावा पाणवह तं निसामेह ॥३॥
१आश्रवे र०श्रीअ- 'जारिसों' गाहा, यादृशको-यत्वरूपका, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथा| यादृशादीभयदेव० च कृतो-निवर्तितः प्राणिभिर्भवतीति, यादृशं-यत्खरूपं फलं-कार्य दुर्गतिगमनादिकं ददाति-करोति, निद्वाराणि वृत्तिः
येऽपि च कुर्वन्ति पापा:-पापिष्ठाः प्राणा:-प्राणिनस्तेषां वधो-विनाशः प्राणवधस्तं, 'तंति तत्पदार्थपश्चक
निसामेहत्ति निशमयत शृणुत मम कथयत इति शेषः । तत्र 'तत्वभेदपर्यायाख्येति न्यायमाश्रित्य याह-IN लशक इत्यनेन प्राणिवधस्थ तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु
भेदव्याख्या, करणप्रकारभेदेन फलभेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात्, अथवा यादृशो यन्नामा जावेत्यनेन स्वरूपतः प्राणिवपश्चिन्तितस्तत्पर्यायाणामपि याथार्थ्यतया तत्वरूपस्यैवाभिधायकत्वात्, यथा चल
कृतो ये च कुर्चन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणां च तत्कारणत्वात्, यादृशं फलं । ददातीत्यनेन तु कार्यतोऽसौ चिन्तितः, एवं च कालत्रयवर्तिता तस्य निरूपिता भवतीति, अधवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनिर्युक्त्यनुगमस्य प्रतिद्वाराणां 'किं कइविहमित्यादीनां मध्यात् कानिचिदनया गाधया तानि दर्शितानि, तथाहि-यादृशक इत्यनेन प्राणिवधखरूपोपदर्शक किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशन्दविधानरूपत्वात् तस्य, 'सम्मट्टिी अमोहों इत्यादिना गाधायुगेन | ॥४॥ सामायिकनियुक्तावपि सामायिकनिरुक्तिप्रतिपादनात्, यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, ये
SAREaiM ad
~209~