________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल/ गाथा ||१|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शाखप्र
प्रत सूत्रांक गाथा ||१||
वृत्तिः
दीप अनुक्रम
प्रश्नब्याक ज्ञातावदवसेयः । या चेह द्विश्रुतस्कन्धतोक्ताऽस्य सा न रूढा, एकश्रुतस्कन्धताया एव रूढत्वादिति । गाथा
|१ आश्रवे र० श्रीअ-1 व्याख्या त्वेवम्-'जंबु'त्ति हे जम्बूनामन् ! 'इणमोत्ति इदं वक्ष्यमाणतया प्रत्यक्षासन्नं शास्त्रं 'अण्हयसंवर-12 भयदेव. का विणिच्छय'ति आ-अभिविधिना लौति-श्रवति कर्म येश्यस्ते आलवा:-आश्रवाः प्राणातिपातादयः पञ्च स्तावना
तथा संत्रियते-निरुध्यते आत्मतडागे कर्मजलं प्रविशदेभिरिति संवरा:-प्राणातिपातविरमणादयः आश्रवाश्च
संवराश्च विनिश्चीयन्ते-नियन्ते तत्स्वरूपाभिधानतो यस्मिंस्तदाश्रवसंवरविनिश्चयम् , तथा प्रवचन-द्वाद॥२॥
माशाङ्गं जिनशासनं तस्य खजूरादिसुन्दरफलस्य निस्यन्द इव परमरसस्नुतिरिव निस्यन्दोऽतस्तं, प्रवचनफल-1/ निस्यन्दता चास्य प्रवचनसारत्वात्, तत्सारत्वं च चरणरूपत्वात्, चरणरूपत्वं चाश्रवसंवराणां परिहारासेवालक्षणानुष्ठानप्रतिपादकत्वात्, चरणस्य च प्रवचनसारता "सामाइयमाईयं सुयनाणं जाव बिंदूसाराओ। तस्सवि सारो चरणं सारो चरणस्स निब्वाण ॥१॥" मिति [सामायिकादिकं श्रुतज्ञानं यावद्विन्दुसारः । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणं] वचनप्रामाण्यादिति, वक्ष्ये-भणिष्यामि निश्चयायनिर्णयाय निश्चयार्थ निश्चयो वाऽर्थः-प्रयोजनमस्येति निश्चयार्थं वक्ष्ये इत्येतस्याः क्रियाया विशेषणमथवा निर्गतकर्मचयो निश्चयो-मोक्षस्तदर्थमित्येवं शास्त्रविशेषणमिदं, सुष्टु केवलालोकविलोकनपूर्वतया यथाऽवस्थितत्त्वेन भाषितो-भणितोऽर्थी यस्य तत्तथा, कैः सुभाषितार्थमित्याह-महान्तश्च ते सर्वज्ञत्वतीर्थप्रवत्तेनाद्यतिशयवत्वाद् ऋषयश्च-मुनयो महर्षयस्तैः, तीर्थकररित्यर्थः, अत्र च 'जंबू' इत्यनेन जम्बूनान्न:
[१-२]
~205~