________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], -----------------------अध्ययन [१] ----------------------- मुलं | गाथा ||१|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक गाथा ||१||
वृत्तिः
*
प्रश्नव्याक-प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशा-दशाध्ययनप्रतिवद्धाः ग्रन्धपद्धतय १ आश्रवे र० श्रीअ- इति प्रश्नव्याकरणदशाः, अयं च व्युत्पत्त्यर्थोऽस्य पूर्वकालेऽभूत् , इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्याकृतिरे- शास्त्रप्रभयदेव० वेहोपलभ्यते, अतिशयानां पूर्वाचार्यैरदयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्षयोत्तारितत्वादिति, अस्य स्तावना 11च श्रीमन्महावीरवर्द्धमानखामिसम्बन्धी पञ्चमगणनायकः श्रीसुधर्मस्वामी सूत्रतो जम्बूस्वामिनं प्रति प्रणयनं
चिकीपुः सम्बन्धाभिधेयप्रयोजनप्रतिपादनपरां 'जम्बू' इत्यामश्रणपदपूर्वी 'इणमों इत्यादिगाथामाह॥१॥
॥ ॐ नमो वीतरागाय । नमो अरिहंताणं । जंबू-इणमो अण्हयसंवरविणिच्छयं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं ॥१॥ 'जंबू' इत्यादि । पुस्तकान्तरे पुनरेवमुपोद्घातग्रन्थ उपलभ्यते-तेणं कालेणं तेणं समएणं चंपानाम नगरी| होत्था, पुण्णभद्दे चेहए वणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम |राया होत्या, धारिणी देवी, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम थेरे| ताजाइसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघ-13 |वसंपन्ने ओयंसी तेयंसी वच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिदे जियइंदिए |जियपरीसह जीवियासमरणभयविप्पमुके तवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विजापहाणे मंतष्पहाणे ॥१॥ बंभपहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरि
*
दीप अनुक्रम
[१-२]
REsade
A
mrary au
- अत्र "तेणं कालेणं+ " इति सूत्र वर्तते, मया तत् सूत्रस्य क्रमांक १ दत्तः, तत् पश्चात् "जम्बू+ इणमो" इति सूत्र (गाथा) वर्तते ।
~203~