________________
आगम
(१०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [-],
अध्ययनं [-]
मूलं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्र.व्या. १
Janauraton
%%1456759645964964956
॥ अर्हम् ॥ चान्द्रकुलीनश्रीमदभयदेवाचार्यदृब्धव्याख्यायुतम् । श्रीप्रश्नव्याकरणदशासूत्रम् ।
श्रीवर्द्धमानमानस्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः ॥ १ ॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि ।
सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥ २ ॥
अथ प्रश्नव्याकरणाख्यं दशमाङ्कं व्याख्यायते-अथ कोऽस्याभिधानस्यार्थः ?, उच्यते, प्रश्ना:- अङ्गुष्टादिप्रश्न| विद्यास्ता व्याक्रियन्ते-अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, कचित् 'प्रश्नव्याकरणदशा' इति दृश्यते, तत्र
१ मडुकादितो व्याख्यानरचनायाः नैव सूत्रं व्यवस्थाप्यं किं तु विमृश्य व्यवस्थाप्यमित्यर्थः,
प्रथमे श्रुतस्कन्धे प्रथम अध्ययनं "प्राणातिपात" आरभ्यते
For Parts Only
अत्र प्रथम श्रुतस्कंध : आरभ्यते
~202~