SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [-] दीप अनुक्रम [-] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) श्रुतस्कन्ध: [-], अध्ययनं [-] मूलं [-] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्र.व्या. १ Janauraton %%1456759645964964956 ॥ अर्हम् ॥ चान्द्रकुलीनश्रीमदभयदेवाचार्यदृब्धव्याख्यायुतम् । श्रीप्रश्नव्याकरणदशासूत्रम् । श्रीवर्द्धमानमानस्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः ॥ १ ॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥ २ ॥ अथ प्रश्नव्याकरणाख्यं दशमाङ्कं व्याख्यायते-अथ कोऽस्याभिधानस्यार्थः ?, उच्यते, प्रश्ना:- अङ्गुष्टादिप्रश्न| विद्यास्ता व्याक्रियन्ते-अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, कचित् 'प्रश्नव्याकरणदशा' इति दृश्यते, तत्र १ मडुकादितो व्याख्यानरचनायाः नैव सूत्रं व्यवस्थाप्यं किं तु विमृश्य व्यवस्थाप्यमित्यर्थः, प्रथमे श्रुतस्कन्धे प्रथम अध्ययनं "प्राणातिपात" आरभ्यते For Parts Only अत्र प्रथम श्रुतस्कंध : आरभ्यते ~202~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy