SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (९) भाग [१३] “अनुत्तरोपपातिकदशा " - अंगसूत्र-९ (मूलं+वृत्तिः ) वर्ग: [३], --------------------- अध्ययनं [१-१०] --------------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत ३ वर्ग धन्यानगारव. सूत्रांक गाथा अन्तकुद- एवं व०-इच्छामि णं भंते! तुम्भेणं अम्भणुण्णाते समाणे जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं आयंबिल- शाः वृत्तिः परिग्गहिएणं तवोकम्मेणं अप्पाणं भावमाणे विहरेत्तते छट्ठस्सविय णं पारणयंसि कप्पति आयंबिल पडि- गहित्तते नो चेव णं अणायंबिलं तपि य संसट्ठ णो चेव णं असंसर्स्ट तंपिय णं उझियधम्मियं नो चेवणं अणुझियधम्मियं तपि य जं अन्ने बहवे समर्णमाहणअतिहिकिवणवणीमगा णावकखंति, अहासुहं देवागुप्पिया !मा पडिबंध०, तते णं से धन्ने अणगारे समणेणं भगवता महा० अन्भणुनाते समाणे हट्ठ जावजीवाए छटुंछट्टेणं अणिक्खित्तेणं तबोकम्मेणं अपाणं भावेमाणे विहरति, तते णं से धण्णे अणगारे पढमछ क्खमणपारणगंसि पढमाएं पोरसीए सज्झायं करेति जहा गोतमसामी तहेव आपुच्छति जाव जेणेव कायंदी णगरी तेणेव उवा०२ कायंदीणगरीए उच्च० जाव अडमाणे आयंबिलं जाव णावकखंति, तते णं से धन्ने अणगारे ताए अन्भुजताए पयययाए पयत्ताए पँग्गहियाए एसणाए जति भत्तं लभति तो पाणं ण १ तथा 'आयंबिलंति शुद्धौदनादि. २ 'संसहति संसृष्टहस्तादिना दीयमानं संसृष्टम् . ३ 'उज्झियधम्मिय'ति उज्झितं-परित्यागः स एव धर्म:-पर्यायो यस्यास्ति तदुज्झितधर्मिकं. १ 'समणे'त्यादि श्रमणो-निम्रन्थादिः ब्राह्मणः-प्रतीतः अतिथि:-भोजनकालोप स्थितः प्राघूर्णकः कृपणो-दरिद्रः बनीपको-याचकविशेषः. ५ 'अब्भुजयाए'त्ति अभ्युद्यताः-सुविहितास्तत्सम्बन्धित्वादेषणाऽभ्युद्यता तया. M६ 'पयययाए'त्ति प्रयतया प्रकृष्टयनवत्या. ७ 'पयचाए'त्ति प्रदत्तया गुरुमिरनुज्ञातयेत्यर्थः. ८ 'पगहियाए'त्ति प्रगृहीतया प्रक]गाभ्युपगतया. दीप अनुक्रम [७-१०] * ॥३॥ REscaling ParalaBPNEUMOnly mamurary.org धन्य अनगार - कथा ~190~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy