SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम (९) सूत्रांक ཏྠཱ + अनुक्रम [७-१०] भाग [१३] “अनुत्तरोपपातिकदशा ” – अंगसूत्र- ९ ( मूलं + वृत्ति:) अध्ययनं [१-१०] मूलं [३] वर्ग: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[९], अंगसूत्र-[९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः धन्य अनगार कथा तत्थ णं कामंदीर नगरीए भद्दा णामं सत्थवाही परिवसह अड्डा जाव अपरिभूआ, तीसे णं भद्दाए सत्यवाहीए पुसे धन्ने नामं दारए होत्था अहीण जाव सुरूवे पंचधातीपरिग्गहिते तं०-खीरघाती जहा महव्बले जाव बावन्तरिं कलातो अहीए जाव अलंभोगसमत्ये जाते यावि होत्था, तते णं सा भद्दा सत्यवाही धन्नं दारयं उम्मुकबालभावं जाव भोगसमत्थं वावि जाणेता बत्तीसं पासायवसिते कारेति अन्भुग्गतमूसिते जाव तेसिं मज्झे भवणं अणेगखं भसयसन्निविद्धं जाव बत्तीसाए इन्भवर कन्नगाणं एगदिवसेणं पाणि गण्हावेति २ यत्तीसओ दाओ जाब उपिपासाय० फुइँतेहिं जाव विहरति, तेणं कालेणं २ समणे० समोसढे परिसा निग्गया राया जहा कोणितो तहा जियसत्तू णिग्गतो, तते णं तस्स धन्नस्स तं महता जहा जमाली तहा णिग्गतो, नवरं पायचारेणं जाव जं नवरं अम्मयं भदं सत्यवाहिं आपुच्छामि, तते णं अहं देवाणुप्पियाणं अंतिते जाव पव्वयामि जाव जहा जमाली तहा आपुच्छइ मुच्छिया वुसपंडिवुत्तया जहा महब्बले जाव जाहे णो संचाएति जहा थावचापुत्तो जियसत्तुं आपुच्छति छत्तचामरातो० सयमेव जियसत्तू णिक्खमणं करेति जहा थावचापुत्तस्स कण्हो जाच पव्वतिते० अणगारे जाते ईरियासमिते जाव बंभयारी, तते णं से धन्ने अणगारे जं चैव दिवस मुंडे भवित्ता जाव पव्वतिते तं चैव दिवस समणं भगवं महावीरं बंदति णमंसति २ १ नवरं तृतीयवर्गे 'वृत्तपडिवुत्तय'त्ति प्रव्रज्या ग्रहणश्रवणमूर्च्छितोत्थिताया मातुः पुत्रस्य च परस्परं प्रव्रज्याग्रहणनिषेधनविषया तत्समर्थन विषया चोक्तिप्रत्युक्तिरित्यर्थः, महाबलो भगवत्यां. २ यावच्चापुत्रः पथमे ज्ञाताध्ययने. For PP Use Only ~ 189~ rary or
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy