________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], ---------
----------------- अध्य यनं [१+,-]---------------------- मूलं [२६, २७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अन्तकृद्द
शा
प्रत सूत्रांक [२६,२७]
॥३२॥
गहेति चरिमउस्सासणीसासेहिं सिद्धा बद्धा। अट्ट य वासा आदी एकोत्तरियाए जाव सत्तरस । एसो खल
८वर्ग परिताओ सेणियभजाण णायब्यो॥१॥ एवं खलु जंबू! समणेणं भगवता महावीरेणं आविगरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते । अंगं सम्मत्तं । (सू०२६) अंतगडदसाणं अंगस्स एगो सु- कृष्णाध्य.
यखंधो अह वग्गा अहसु चेव दिवसेसु उद्दिसिज्जति, तत्थ पढमवितियवग्गे दस २ उद्देसगा तइयवग्गे तेरस १. आदिउद्देसगा चउत्थपंचमवग्गे दस २ उद्देसया छट्टबग्गे सोलस उद्देसगा सत्तमवग्गे तेरस उद्देसगा अहमवग्गेचाम्लवर्धदस उद्देसगा सेसं जहा नायाधम्मकहाणं ॥ (सू०२७)
मानवर्ण. ॥ अंतगडदसङ्गसुत्तमष्टममङ्गं समाप्तमिति ॥ ग्रं० ७९० ॥
उद्देशादि सू० २७
दीप
अनुक्रम [५९-६२]
१ अथानन्तरोदितानां काल्यादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह-अट्ट य' गाहा, अष्ट च वर्षाण्यादि कृत्वा एकोत्तरिकिया-एकोत्तरतया क्रमेण यावत् सप्तदश तावच्छेणिकभार्याणां पर्याय इति । यदिह न व्याख्यातं तज्ञाताधर्मकथाविवरणादवसेयम् ॥|| [एवं च समाप्तमन्तकदशाविवरणमिति ।। अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तर-18 मुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः ॥ १॥ इत्यन्तकदशावृत्तिः सम्पूर्णा ।।
भाग
अन्तकृद्दशा-अंगसूत्र- [८] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) ।
~183~