SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], --------- ----------------- अध्य यनं [१+,-]---------------------- मूलं [२६, २७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अन्तकृद्द शा प्रत सूत्रांक [२६,२७] ॥३२॥ गहेति चरिमउस्सासणीसासेहिं सिद्धा बद्धा। अट्ट य वासा आदी एकोत्तरियाए जाव सत्तरस । एसो खल ८वर्ग परिताओ सेणियभजाण णायब्यो॥१॥ एवं खलु जंबू! समणेणं भगवता महावीरेणं आविगरेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते । अंगं सम्मत्तं । (सू०२६) अंतगडदसाणं अंगस्स एगो सु- कृष्णाध्य. यखंधो अह वग्गा अहसु चेव दिवसेसु उद्दिसिज्जति, तत्थ पढमवितियवग्गे दस २ उद्देसगा तइयवग्गे तेरस १. आदिउद्देसगा चउत्थपंचमवग्गे दस २ उद्देसया छट्टबग्गे सोलस उद्देसगा सत्तमवग्गे तेरस उद्देसगा अहमवग्गेचाम्लवर्धदस उद्देसगा सेसं जहा नायाधम्मकहाणं ॥ (सू०२७) मानवर्ण. ॥ अंतगडदसङ्गसुत्तमष्टममङ्गं समाप्तमिति ॥ ग्रं० ७९० ॥ उद्देशादि सू० २७ दीप अनुक्रम [५९-६२] १ अथानन्तरोदितानां काल्यादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह-अट्ट य' गाहा, अष्ट च वर्षाण्यादि कृत्वा एकोत्तरिकिया-एकोत्तरतया क्रमेण यावत् सप्तदश तावच्छेणिकभार्याणां पर्याय इति । यदिह न व्याख्यातं तज्ञाताधर्मकथाविवरणादवसेयम् ॥|| [एवं च समाप्तमन्तकदशाविवरणमिति ।। अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तर-18 मुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः ॥ १॥ इत्यन्तकदशावृत्तिः सम्पूर्णा ।। भाग अन्तकृद्दशा-अंगसूत्र- [८] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) । ~183~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy