SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], ------------------------ अध्य यनं [८, ९] ---------------------- मूलं [२४, २५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२४,२५] दीप अन्तकृद-1||२ सब्ब०२ अट्ठारसमं २ सव्वकाम २वीसतिम २ सयकामा २ दुवालसमं २ सय्य. २चोहसमं II वर्ग शा सब्ब०२ सोलसमं, एकाये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो बरिसा दो मासा चीस य४ पितृकृ|दिवसा, सेसं तहेव जहा काली जाव सिद्धा। (सू० २४) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्म ष्णाध्य.९ ॥३१॥ उवसंपजित्ताणं विहरति, तं०-चउत्थं करेति २ सव्व० २ छ8२ सब्ब०२ चउत्धं २ सब्ब०२ अहम मुक्ताव|सव्व.२चउत्थं २ सम्बका०२ दसमं २ सब्ब०२ चउत्थं २ सव्व० २ दुवाल०२ सव्व० २चउत्थं २|| लीव सम्ब०२चोदसम २ सव्व०२ चउत्थं २ सव्व०२ सोलसम २ सब्ब०२ चउत्थं २ सम्ब० २ अट्ठारसं| सू० २५ २ सम्बकाम०२ चउत्थं २ सब्बकाम० २ बीसतिम २ सब्ब०२ चउत्थं २ सव. २ बावीसइम २॥ सब्बकाम०२ छब्बीसइम २ सव्वकाम०२ चउत्थं २ सब्चकाम०२ अट्ठावीसं २ सब्वकाम०२चउत्थं २ सब्वकाम०२तीसइम २ सम्बकाम० २ चउत्थं २ सब्बकाम०२ बत्तीसइम २ सब्बकाम०२ चउत्थं २ सव्वकाम०२चोसीसइमं २ करेति, एवं तहेच ओसारेति जाव चउत्थं करेति चउत्थं करेत्ता सब्बकामगु___ मुक्तावली सुज्ञानैव, नवरं तस्यां चतुर्थ ततः षष्ठादीनि चतुर्विंशतमपर्यन्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ ततः प्रत्यावृत्त्या ॥३१॥ द्वात्रिंशत्तमादीनि षष्ठान्तानि चतुर्थभक्तान्तरितानि ततश्चतुर्थ च करोति, एवं चेयं तपसि इयत्प्रमाणा भवतियोडशसकलनादिनाः* १३६ पञ्चदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति, सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । अनुक्रम [५७,५८] सकल | पितृसेनकृष्णाराणी-तस्या मुक्तावलितपोकर्मन: वर्णनं ~181~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy