SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [८], ----------------------- अध्य यन [३-५] --------------------- मूलं [१९-२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ॥ प्रत सूत्रांक [१९-२१] अन्तकृद्द- का०२ अट्ठारसं०२ सव्वकाम०२ सोलसमं२ सव्वका०२ वीस०२ सम्ब०२ अट्ठार०२ सम्ब०२ वी- वर्गे शाङ्गे एसइ०२ सव्व०२ सोलसमं २ सब्ब०२ अट्टार०२ सव्वका०२ चोदस २ सय २ सोलस २ सय २षा-15 महाका रस २ सव्व २ चोद्दस २ सब्ब २ दसम २ सव्वका०२ वारसम २ सम्बकाम०२ अहमं २ सव्व०२ दसम | ल्य.३ ॥ २८ ॥ २ सम्बका०२ छटुं क.२ सव्व०२ अहम०२ सम्ब० २चउत्थं २सब्ब० २ छ8 क० २ सव्वकाम०२ क्षुद्रसिंह चउत्थं २ सय तहेव चत्तारि परिवाडीओ, एकाए परिवाडीए छम्मासा सत्त य दिवसा, चउण्हं दो निक्रीडित. बरिसा अट्ठावीसा य दिवसा जाव सिद्धा । (सू०१९) एवं कण्हावि नवरं महालयं सीहणिकीलियं तवो- | कृष्णा . ३ कम्मं जहेव खुडागं नवरं चोत्तीसइमं जाव णेयब्वं तहेव ऊसारेयब्वं, एकाए वरिसं छम्मासा अट्ठारस य | महासिंदिवसा, चउण्हं छब्वरिसा दो मासा चारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा । (सू०२०) एवंद्र | हनि. सुकण्हावि णवरं सत्तसत्तमियं भिक्खुपडिमं उपसंपजित्ताणं विहरति, पढमे सत्तए एककं भोयणस्स दार्तिसू०२१ पडिगाहेति एकेक पाणयस्स, दोचे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तचे सत्तते तिन्नि ४ दीप अनुक्रम [५२-५४] १ एवं महासिंह निष्क्रीडितमपि, नवरमेकादयः षोडशान्ताः षोडशादयश्चैकान्ताः स्थाप्यन्ते, ततश्च द्वषादीनां षोडशान्तानाम प्रत्ये कमेकादयः पञ्चदशान्ताः पोदशादिषु वेकान्तेषु पञ्चदशादीनां यन्तानामादौ प्रत्येक चतुर्दशादयः एकान्ताः स्थाप्यन्ते, दिनमान | दाखवम्-इह षोडशसङ्कलनाद्वयं १३६ पथदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वापं ५५८। २८ ॥ SAREauratonmlaime महाकालीराणी-तस्या क्षुल्ल सिंहनिष्क्रिडिततप: वर्णनं, कृष्णाराणी-तस्या तप: वर्णनं ~175
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy