________________
आगम (८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्ति:)
वर्ग: [८], ----------------------- अध्य यनं [१] --------------------- मूलं [१७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१७]
मितते गं सा काली अज्जा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए या दिवसेहिं अहासुतं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवा०२ अजचंदणं अजं वंदति णमसति २ वहहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया याचि होत्था से जहा इंगाल. जाव सुहुयहुयासणे इव भासरासिपलिच्छपणा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अजाए अन्नदा कदाइ पुधरत्ता. वरत्तकाले अयं अन्भस्थिते जहा खंदैयस्स चिंता जहा जाव अस्थि उट्ठा०५ ताव ताय मे सेयं कल्लं जाव
%
-५4--
गाथा
%
दीप
१'ओरालेण'मिह यावत्करणादिदं दृश्य-पयत्तेण पग्गहिएणं कल्लाणेणं सिवेणं धण्णण मंगोणे सस्सिरीएणं उद्ग्गेणं उत्तमेणं | उदारेणं तबोकम्मेणं सुका भुक्खा निम्ांसा अद्विचम्मावणद्धा किडिकिडियभूया किसणा धमणिसंतया जावा याचि होत्या, जीवंजीवणं गच्छइ जीवंजीवेणं चिट्ठति भासं भासतीति गिलाइ भासं भासिस्सामित्ति गिलाति से जहा नामए-कट्ठसगडियाइ वा पत्तसगडियाइ वा इंगालसगडियाइ वा उण्हे विना सुका समाणी ससदं गच्छति ससई चिट्ठति एवामेव कालीचि अजा ससई गच्छति ससदं चिट्ठति उवचिया तवेणं तेएणं अवचिया मंससोणिएणं हुयासणेब भासरासिपहिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव २ उबसोभेमाणी २ चिट्ठत्ति, इह तपोविशेषणशब्दा एकार्थाः, अर्थभेदविवक्षायां तु प्रथमज्ञात विवरणानुसारेण शेयाः । २ जीवजीवेनेति|जीवबलेन न शरीरबलेनेत्यर्थः ।
अनुक्रम [४६-५१]
SAREaratinimilim
| कालीराणी-तस्या दीक्षा एवं रत्नावली तप: वर्णनं
~172~