________________
आगम
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
(८)
वर्ग: [१], ----------------------- अध्य यन [१-१०] ----------------------- मूलं [१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१]
गाथा:
ACHARACTER
वणे नाम उजाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे०, से णं एगेणं वणसंडेणे असोगवरपायवे, तत्थ णं पारवतीनयरीए कण्हे णामं वासुदेवे राया परिवसति महता रायवन्नतो, से गं तत्थ समुद्दविजयपामोक्खाणं देसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पज्जुन्नपामोक्खाणं 8 अझुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सहीए दुईतसाहस्सीणं महसेणपामोक्खाणं छप्पण्णाए बलवगसाहस्सीणं वीरसेणपामोक्खाणं एगचीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसह रायसाहस्सीणं कप्पिणिपा० सोलसण्हं देविसाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बट्टणं ईसर 8 जाव सत्यवाहाणं बारवतीए नयरीए अद्धभरहस्स य समत्थस्स आहेवचं जाव विहरति, तेत्थ णं बारव-18 तीए नयरीए अंधगवण्ही णामं राया परिवसति, महता हिमवंत. वन्नओ, तस्स गं अंधकवहिस्स रन्नो धारिणी नामं देवी होत्था वन्नओ, तते णं सा धारिणी देवी अन्नदा कदाई तंसि तारिसगंसि सयणिज्जेसि
१महया० रायवण्णओं'त्ति 'महया हिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादी राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, २'दसण्हं दसाराणति तत्रैते दश-'समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा । हिमवा
नचलश्चैव, धरणः पूरणस्तथा ॥ १॥ अभिचन्द्रश्च नबमो, वसुदेवश्च वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते ॥ २॥" दश। पाच तेऽहांध-पूज्या इति दशाहीः, ३ तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिर्यादवविशेष एव ।
दीप अनुक्रम [१-५]]
बारावतीनगर्या: संक्षिप्त-वर्णनं, कृष्णवासुदेव: एवं तस्य परिवारस्य वर्णनं
~122~