________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [८],
---- मूलं [५१-५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
JOI
पासक- रेवाड़े
प्रत सूत्रांक [५१-५२]
दीप अनुक्रम [५३-५४]
सीभूतस्तेन सोऽलसकः स्मृतः॥१॥ इति ॥ 'हीणे'नि प्रीत्या हीन:-त्यक्तः 'अवज्झाय'ति अपध्याता दुर्ध्यानविषयीकृता ८ महावसकुमारेणंति दुःखमृत्युना ।। (सू. ५२)
कारेवस्या | तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमाइ समणे भगवं| महावीरे एवं वयासी-एवं खलु गोयमा ! इहेव रायगिहे नयरे ममं अन्तेवासी महासयए नाम समणोवासए पोसहसा
च्या दुष्का लाए अपच्छिममारणन्तियसलेहणाए झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवककमाणे विहरइ, तए थे तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकड़ेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ २ ना मोहुम्माय जाव एवं वयासी-तहेव जाव दोश्चंपि तच्चपि एवं क्यासी, तेए णं से महासयए समणोवासए । रेवईए गाहावइणीए दोचंपि तचंपि एवं बुत्ते समाणे आसुरुत्ते ४ ओहिं पउंजइ २ ना ओहिणा आभोएइ २ हत्ता रेवई गाहावइणि एवं वयासी-जाव उववजिहिसि, नो खलु कप्पइ गोयमा ! समणोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो सन्तेहिं तश्चेहि तहिएहि सम्भूएहिं अणिटेहिं अकन्तेहिं अप्पिएहिं|
अमणुण्णेहिं अमणामेहिं वागरणेहिं वागरित्तए, तं मच्छ ण देवाणुप्पिया ! तुम महासययं समणोवासयं एवं वयाहिकानो खलु देवाणुप्पिया ! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्खियस्स परो सन्तेहिं जाव| Sn
वागरित्तए, तुमे य णं देवाणुप्पिया! रेवई गाहावइणी सन्तेहिं ४ अणिद्वेहिं ६ वागरणेहिं वागरिया, तं णं तुमं एयरस
Tamirary.org
रेवत्या: मरणं, महाशतकेन दत्तं मिथ्यादुष्कृतं
~112~