________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्म- कथाङ्गम् |
सूत्रांक
[१२]
॥२२॥
गाथा
टिकटकर 68cleedeoटट
तथा तैः, छक:-अबसर.विसप्ततिकलापण्डितैरिति च वृद्धवाः, दक्षैः-कार्याणामविलम्बितकारिभिः प्रष्टैः-वाग्मिभिरिति वृद्ध- उत्क्षिव्याख्या, अथवा प्रष्टैः-अग्रगामिभिः कुशल:-साधुभिः संचाधनाकर्मणि मेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः निपुणैः- साध्ययने क्रीडाकुशलैनिपुणशिल्पोपगतैः-निपुणानि-मूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथास्वमफलम् तैर्जितपरिश्रमैः, व्याख्यान्तरं तु छेकः-प्रयोग दक्षैः-शीघ्रकारिभिः 'पत्तद्देहिंति प्राप्ताङ्करधिकृतकर्मणि निष्ठां गतः कुशलैः- सू. १२ आलोचितकारिभिः मेधाविमिः-सकृच्छृतदृष्टकर्मज्ञैः निपुणैः-उपायारम्भिभिः निपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभ्यङ्गनपरिमर्दनोद्वलनानां करणे ये गुणास्तेषु निर्मातेः, अस्थां सुखहेतुसादस्थिसुखा तया 'संवाहनयेति विश्रामणया अप-18 गतपरिश्रमः 'समंतजालाभिरामे'त्ति समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवहावयव विशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे 'समत्तजालाभिरामेति तत्र समस्तैर्जालकैरमिरामो यः स तथा, पाठान्तरेण 'समुत्तजाला-1 भिरामें सह मुक्ताजालयों वततेभिरामश्च स तथा तत्र, शुभोदकैः पवित्रस्थानाहृतैः गन्धोदकैः-श्रीखण्डादिमिरैः पुष्पोदकैः-पुष्परसमिः शुद्धोदकैश्च खाभाविक, कथं मजित इत्याह-तत्र' स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः 'पक्ष्मले'त्यादि पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना कापायिका कषायरक्ता शाटिका तया लूपितमहं यस्य स तथा, अहत-मलमूषिकादिभिरनुपढतं प्रत्यग्रमित्यर्थः, मुमहार्य दृष्यरतं-प्रधानवसं तेन सुसंवृतः-परिगतस्तद्वा मुटु संवृतं परि-11
9 ॥२२॥ [हितं येन स तथा, शुचिनी-पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुङ्कमादि विलेपनं यस्य स तथा, आवि-16 द्वानि-परिहितानि मणिसुवणानि येन स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिक: त्रिसरिकं च
दीप
अनुक्रम [१५-१७]]
स्वप्न-फल कथन
~54~