________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सरणं राई दारिया जहेब काली तहेव निक्खता तहेव सरीरयाउसिया तं चेव सर्व जाव अंतं काहिति। एवं खलु जंबू ! बिइयजायणस्स निक्वेवओ २। जति णं भंते! तइयज्झयणस्स उक्खेवतो, एवं खल्लु जंबू! रायगिहे णयरे गुणसिलए चेइए एवं जहेब राती तहेव रयणीवि, गवरं आमलकप्पा नयरी रयणी गाहावती रयणसिरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिति । एवं विज्जूवि आमलकप्पा नपरी चिज्जुगाहावती विज्जुसिरिभारिया विज्जुदारिया सेसं तहेव ४ । एवं मेहावि आमलकप्पाए नयरीए मेहे गाहावती मेहसिरि भारिया मेहा दारिया सेसं तहेव ५। एवं खलु जंबू समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमढे पण्णत्ते (सूत्रं १४९) जति णं भंते ! समणेणं जाव संपत्तेणं दोचस्स बग्गस्स उक्खेचओ, एवं खलु जंबू! समणेणं जाव संपत्तेणं दोचस्स वग्गस्स पंच अज्झयणा पं०,तं०-सुंभा निसुंभारंभा निरंभा मदणा, जति णं भंते समणेणं जाव संपत्तेणं धम्मकहाणं दोचस्स वग्गस्स पंच अज्झयणा पं०, दोचस्स णं भंते! बग्गस्स पढमायणस्स के. अहे पं०१, एवं खलु जंबू! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सामी समोसढो परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ सुंभा देवी बलिचंचाए रायहाणीए सुंभवडेंसए भवणे सुभंसि सीहासणंसि कालीगमएणं जाव णहविहिं उवदंसेत्ता जाच पडिगया,पुत्भवपुच्छा, सावस्थीणयरी कोट्टए चेहए जियसत्तू राया सुंभे गाहावती मुंभसिरी भारिया मुंभा दारिया सेसं जहा कालिया गवरं
।
RELIGunintentATHREE
FarPranaamsamumony
अत्र पञ्च-अध्ययनात्मक: प्रथम-वर्ग: परिसमाप्त: अथ वितियात् आरभ्य दशम-वर्ग: पर्यन्ता वर्गा: (स्व-स्व अध्ययनानि समेता) कथ्यन्ते
~510