________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शाताधर्मकथाङ्गम्.
थाश्रुतस्कन्धः
॥२५॥
गो! अट्ठाइजाई पलिओवमाई ठिई पन्नत्ता, काली णं भंते ! देवी ताओ देवलोगाओ अणंतरं उययद्वित्ता कहिं गच्छिहिति कहं उववजिहिति ?, गो! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमढे पण्णत्तेत्तिबेमि । धम्मकहाणं पढमायणं समत्तं (सूत्रं १४८) सर्वः सुगमः, नवरं 'किण्णा लद्ध'त्ति प्राकृतखात् केन हेतुना लब्धा-भवान्तरे उपार्जिता प्राप्ता-देवभवे उपनीता| अभिसमन्वागता-परिभोगतः उपयोग प्राप्तेति, 'वडत्ति बृहती वयसा सैव बृहत्वादपरिणीतखाच्च बृहत्कुमारी जीर्णा शरीरजरणाद्धेत्यर्थः सैव जीर्णत्वापरिणत्वाभ्यां जीणकुमारी जीर्णशरीरलादेव पतितपुतस्तनी-अवनतिगतनितम्बदेशवक्षोजा |निर्विण्णाच वरा:-परिणेतारो यस्याः सा निर्विष्णवरा अत एव वरपरिवर्जितेति, शेष सूत्रसिद्धम् ।।
जति णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमद्धे प० वितियस्स णं भंते ! अज्झयणस्स समणेणं भगवया महावीरेणं जाव संपत्तेणं के० अहे पण्णते?, एवं खलु जंबू! तेणं कालेणं २रायगिहे नगरे गुणसीलए चेहए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेब आगया पट्टविहिं
१ उवदंसेत्ता पडिगया, भंतेत्ति भगवं गो! पुवभवपुच्छा, एवं खलु गो! तेणं कालेणं २ आमलकप्पा णयरी अंबसालवणे चेहए जियसत्तू राया राई गाहावती राईसिरी भारिया राई दारिया पासस्स समो
neeroe
॥२५॥
~509