SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३९-१४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मकधाङ्गम्. ॥२४॥ |१८ सुंसुमाज्ञाता. अटवीतो | निस्तारः धन्यदीक्षोपनयश्च सू. १३९-१४० संलेहणाए सोहंमे उबवण्णो महाविदेहे वासे सिन्झिहिति, जहाविय णं जंबू! धपणेणं सत्यवाहेणं णो वण्णहे वा नो रूवहे वा णो बलहेर्ड वा नो बिसयहे वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्य एगाए रायगिहं संपावणट्ठयाए, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ इमरस ओरालियसरीरस्स वंतासवस्स पित्तासवस्स मुकासवस्स सोणियासवस्स जाच अवस्सं विप्पजहियवस्स वा नो वण्णहेउं वा नो रूवहे वा नो बल. विसयहे वा आहारं आहारेति ननस्थ एगाए सिद्धिगमणसंपावणट्टयाए, से णं इहभवे चेव बहूणं समणाणं २ बट्टणं सावयाणं बहूर्ण साविगाणं अचणिज्जे जाव वीतीवतीस्सति, एवं खलु जंबू! समणेणं भगवया अट्ठारमस्स अयमढे पण्णत्तेत्तिमि (सत्रं १४०) अट्ठारसमं णायज्मयणं समत्तं १८ _ 'मूहयाहिं'ति मूकीकृताभिनिःशब्दीकृताभिरित्यर्थः, 'उदगवस्थिति जलभृतदृतिः जलाधारपर्ममयभाजनमित्यर्थः, 'जो णं णवियाए'त्यादि यो हि नविकायाः-अग्रेतनभवभाविन्याः मातुर्दुग्धं पातुकामः स निर्गच्छतु, यो मुमूर्षरित्यर्थः, 'आगरमियंति अग्रामिकं 'दीहमद्धं ति दीर्घमार्ग, 'पयमग्गविहिं ति पदमार्गप्रचार, 'पम्हढदिसाभाए'ति विस्मृतदिग्भागः, 'अंतरा चेव कालगए'त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं शेषचरितं साधुदर्शनोपशमायुपदेशेन सम्यक्सपरिभाषनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलक्षणं नोक्तमिति न विरोधः सम्भावनीयः, उपनयग्रन्थः पूर्व ~492
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy