________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [१३९-१४०]
श्रुतस्कन्ध: [१] अध्ययनं [१८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
रोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चैव सर्व्वं भणइ जाब अत्थस्स जाव पुण्णस्स आभागी भविस्सह, तते णं घण्णं सत्थ० दोघे पुत्ते एवं ब० मा णं ताओ ! अम्हे जेहं भारं गुरुं देवयं जीविधाओ बबरोवेमो तुभे णं ताओ! मम जीविधाओ बबरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, तते णं से घण्णे सत्थवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं व० मा णं अम्हे पुत्ता ! एगमवि जीवियाओ बबरोवेमो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुस्ता अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेतर, तते णं अम्हे तेणं आहारेणं अवत्थद्धा समाणा रायगिहं संपाणिस्सामो, तते णं ते पंच पुत्ता घणं सत्थवाहेणं एवं वृत्ता समाणा एथमहं पडिसुर्णेति, तते णं घण्णे सत्थ० पंचहिं पुत्तेहिं सर्द्धि अरणिं करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अरिंग पाडेति २ अरिंग संधुक्खेति २ दारुयाति परिक्खेवेति २ अरिंग पज्जालेति २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेंति, तेणं आहारेण अवस्थद्धा समाणा रायगिहं नयारं संपत्ता मित्तणाई अभिसमण्णागया तस्स य विलस्स
कणगरण जाव अभागी जायाविहोत्था, तते णं से घण्णे सत्यवाहे सुंसुमाए दारियाए बहूई लोइयातिं जाव विगयसोए जाए यावि होत्था (सूत्रं १३९) तेण कालेनं २ समणे भगवं महावीरे गुणसिलए चेहए समोसढे, से णं घण्णे सत्थवाहे संपत्ते धम्मं सोचा पवतिए एकारसंगवी मासियाए
For Penal Prsata Use Only
~ 491 ~