SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मलं [१२५-१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म-18 कथाङ्गम्. ॥२२॥ महापलचगा जेणं तुब्भेहिं गंगामहाणदी बासहि जाव उत्तिपणा, इच्छंतपहिं तुम्भेहिं पउम जाव णो 1१६ अमरपडिसेहिए, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं बुत्ता समाणा कण्हं वासुदेवं एवं व०-एवं खलु | कङ्काज्ञा देवा० अम्हे तुम्भेहिं विसजिया समाणा जेणेव गंगा महाणदी तेणेव उवा०२ एगट्ठियाए मग्गणगवेसणं रथमधनतं चेव जाव णूमेमो तुम्भे पडिवालेमाणा चिट्ठामो, तते णं से कण्हे वासुदेवे तेर्सि पंचण्हं पांडवाणं दुर्गतिवेशः एयम सोचा णिसम्म आसुरुत्ते जाच तिवलियं एवं व०-अहो णं जया मए लवणसमुई दुवे जोयण- पाण्डवनिसयसहस्सा विच्छिपणं वीतीचइत्ता पउमणाभं हयमहिय जाव पडिसेहिता अमरकंका संभग्ग दोवती | विषयता साहत्धि उवणीया तया णं तुम्भेहिं मम माहप्पं ण विण्णायं याणि जाणिस्सहत्तिकट्ठ लोहदंडं परा- च सू.१२६ मुसति, पंचण्डं पंचवाणं रहे चूरेति २ णिविसए आणवेति २ तस्थ णं रहमदणे णामं कोड़े णिविडे, तते णं से कण्हे वासुदेवे जेणेच सए खंधावारे तेणेव उवागच्छह २ सएणं खंधावारेणं सद्धि अभिसमन्नागए यावि होत्था, तते णं से कण्हे वासुदेवे जेणेव बारवई णयरी तेणेच उवा० २ अणुपविसति (सूत्रं १२६) तते णं ते पंच पंडवा जेणेव हथिणाउरे तेणेव उवागच्छन्तिर जेणेव पंडू तेणेच उ०२ करयल एवं व०-एवं खलु ताओ! अम्हे कण्हेणं णिचिसया आणत्ता, तते णं पंडुराया ते पंच पंडये एवं ॥२२४॥ च०-कहणं पुत्ता! तुम्मे कण्हेणं वासुदेवेणं णिविसया आणत्ता,तते ण ते पंच पंडवा पंडुरायं एवं व०एवं खलु ताओ ! अम्हे अमरकंकातो पडिणियत्ता लवणसमुदं दोन्नि जोयणसयसहस्साई चीतिव ~458~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy