________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्क न्ध : [१] ----------------- अध्य यनं [१६], ----------------- मलं [११६-११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
देवं जरासिंधुसुयं करयल जाव समोसरह । अट्टमं दूयं कोडिण्णं नयरं तत्थ णं तुम रूपि भेसगसुयं करयल तहेव जाव समोसरह । नवमं यं विराडनयरं तत्थ णं तुमं कियगं भाउसयसमग्गं करयल जाप समोसरह । दसम दूर्य अवसेसेसुथ गामागरनगरेसु अणेगाईरायसहस्साई जाव समोसरह, तएणं से दूए. तहेच निग्गच्छइ जेणेव गामागर जाव समोसरह । तएणं ताई अणेगाई रायसहस्साई तस्स यस्स अंतिए एयमढे सोचा निसम्म हहतंदूयं सकारति२ सम्माणतिरपडिविसर्जिति, तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयंर ण्हाया सन्नद्धहत्थिखंधवरगया हयगयरहरूमहया भडचडगररहपहकर०सएहि २ नगरेहितो अभिनिग्गच्छति २ जेणेव पंचालेजणवए तेणेव पहारेत्थ गमणाए।(सूत्रं ११७)तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं व०-गच्छह णं तुमं देवाणु० ! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एगं महं सयंवरमंडवं करेह अणेगखंभसयसन्निविट्ठ लीलद्वियसालभंजिआगं जाव पञ्चप्पिणति, तए णं से दुवए राया को९वियपुरिसे सद्दावेद २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता पञ्चप्पिणंति, तए णं दुवए चासुदेवपामुक्खाणं बहूर्ण रायसहस्साणं आगमं जाणेत्ता पत्तेयं २ हत्थिखंधजावपरिबुडे अग्धं च पजं च गहाय सपिडिए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छह २ताई वासुदेवपामुक्खाई अग्घेण य पजेण य सकारेति सम्माणेइ २ तेसि वासुदेव
~427