________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [ १६ ],
मूलं [११६-११९]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्म
कथाङ्गम्.
॥२०८॥
तणं से कहे वासुदेवे कोटुंबियपुरिसे सदावेति २ एवं व० खिप्पामेव भो! देवाणुपिया ! अभिसेकं हत्थरयणं पटिकप्पेह हयगय जाव पचप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेव वाग ०२ समुत्तालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरुडे, तते णं से कण्हे वासुदेवे समुह विजय पामुक्रखेहिं दसहिं दसारेहिं जाच अणंग सेणापामुक्रखेहिं अणेगाहिं गणियासाहस्सीहिं सि संपरिबुडे सविट्टीए जाव रवेण बारवइनयरिं मज्झमज्झेणं निग्गच्छ २ सुरद्वाजणवयस्स मज्झमजणं जेणेव देसप्पंते तेणेव उवागच्छइ २ पंचालजणवयस्स मज्झमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए । तए णं से दुवए राया दोचं दूयं सदावेइ २ एवं व०- गच्छ णं तुमं देवाणुप्पिया! हत्थिणाउरं नगरं तत्थणं तुमं पंडुरायं सपुत्तयं जुहिद्विल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुज्जोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं उणी कीवं आसत्थामं करयल जाव कड्ड तहेब समोसरह, तए णं से दूए एवं व०जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए २ । एएणेव कमेणं तच दूयं चंपायरिं तत्थ णं तुमं कण्हं अंगरायं सेल्लं नंदिरायं करयल तहेब जाव समोसरह । चस्थं दूयं सुत्तिमनयरिं तत्थ णं तुमं सिसुपालं दमघोससुयं पंचभाइसयसंपरिवुडं करयल तहेब जाव समोसरह | पंचगं दूयं हत्थसीसनयरं तत्थ णं तुमं दमदंतं रामं करयल तहेब जाव समोसरह । छटुं दूयं महुरं नयरिं तत्थ णं तुमं घरं रायं करयल जाव समोसरह । सत्तमं दूपं रायगिहं नगरं तत्थ णं तुमं सह
Educatin internation
For PanalPrata Use Only
~426~
१६ अपर
कङ्काज्ञाता. स्वयंवरे नृपागमः सू. ११७
॥२०८॥