________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०९-११३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
शाताधर्म
कथानम्.
१५अपरकङ्काज्ञाता. सागरित्यागः
॥२०॥
भवइ ता वलयामि, तते णं से सागरए दारए जिणदत्तेणं सत्यवाहेणं एवं बुत्ते समाणे तुसिणीए, तते णं जिणदत्ते स. अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असण ४ उवक्खडावेति २ मित्तणाई आमंतेह जाय सम्माणित्ता सागरं दारगं पहायं जाव सवालंकारविभूसियं करेइ २ पुरिससहस्सवाहिणि सीयं दुरूहावेति २मित्तणाइ जाव संपरिखुडे सचिडीए सातो गिहाओ निग्गच्छति २ चंपानयरिं मझमझेणं जेणेच सागरदत्तस्स गिहे तेणेव उवागच्छति २ सीयाओ पचोरुह ति २सागरगं दारर्ग सागरदत्तस्स सस्थ० उवणेति,तते णं सागरदत्ते सत्यवाहे विपुलं असण ४ उपक्सडावेहर जाव सम्माणेसा सागरगंदारगं सूमालियाए दारियाए सद्धिं पश्यं दुरूहावेइ २ सेयापीतएहिं कलसेहिं मज्जावेति २होम करावेतिर सागरं वारयं सूमालियाए दारियाए पाणि गेण्हादिति (सूत्रं ११०) तते णं सागरवारए सूमालियाए दारिइम एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपसे हवा जाव मुम्मुरे हवा इतो अणिहतराए चेव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवसघसे तं मुहुत्तमित्तं संचिदृति, तते णं से सागरदसे सस्थवाहे सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असणपुष्फवस्थ जाव सम्माणेत्ता पडिविसज्जति, तते णं सागरए दारए समालियाए सद्धिं जेणेव वासघरे तेणेव उवा० २सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, तते णं ते सागरए दा० सूमालियाए दा० इमं एयारूवं अंगफास पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव अमणामयरागं घेच अंगफासं पचणुन्म
सू. १११
ecemeseseeeeeeeeeeee
RO
॥२०॥
SAREauratonintamational
~412~