________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०९-११३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
दत्तस्स सत्यवाहस्स धूया भद्दाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उकिट्टा, तते णं से जिणदत्ते सत्यवाहे तेर्सि को बियाणं अंतिए एयमढे सोचा जेणेव सए गिहे तेणेव उवा०२ पहाए जाव मित्तनाइपरिबुडे चपाए. जेणेच सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्यवाहे जिणदत्तं सत्यवाह एज्वमाणं पासइ एजमाणं पासइत्ता आसणाओ अन्भुढेइ २ त्ता आसणेणं उवणिमंतेति २ आसत्धं वीसत्थं सुहासणवरगयं एवं बयासी-भण देवाणुप्पिया! किमागमणपओयणं, तते णं से जिणदत्ते सत्यवाहे सागरदत्तं सत्यवाहं एवं वयासी-एवं खलु अहं देवा! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए बरेमि, जति णं जाणाह देवा! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिजउ णं सूमालिया सागरस्स, तते णं देवा! किं दलयामो सुंकं सूमालियाए ?,तए णं से सागरदत्ते तं जिणदत्तं एवं वयासी-एवं खलु देवा ! सूमालिया दारिया मम एगा एगजाया इट्टा जाव किमंग पुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तं जतिणं देवाणुप्पिया! सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि, तते णं से जिणदत्ते सत्यवाहे सागरदत्तेणं सत्यवाहेणं एवं वुत्तेसमाणे जेणेव सए गिहे तेणेव उवागच्छइरसागरदारगं सद्दावेतिर एवं व०-एवं खलु पुत्ता सागरदत्ते सम्मम एवं बयासी-एवं खलु देवा०1 सूमालिया दारिया इट्ठा तं चेव तं जति णं सागरदारए मम घरजामाउए
~411