SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१३], ----------------- मूलं [९५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्राक [९५ गाथा समाणे उम्मुक्कबालभावे विनायपरिणयमित्ते जोधणगमणुपत्ते नंदाए पोक्खरणीए अभिरममाणे २ विहरति, तते णं गंदाए पोक्खरणीए बहू जणे ण्हायमाणो य पियइ य पाणियं च संवहमाणो अन्नमन्नस्स एवमातिक्खति ४ घन्ने णं देवाणुप्पिया! गंदे मणियारे जस्स णं इमेयारूवा गंदा पुक्खरणी चाउकोणा जाव पडिरूवा जस्स णं पुरथिमिल्ले वणसंडे चित्तसभा अणेगखंभ. तहेव चत्तारि सहाओ जाव जम्मजीवियफले, तते णं तस्स दहुरस्स तं अभिक्खणं २ बहुजणस्स अंतिए एयमढे सोचा णिसम्म इमेयारूवे अम्भत्थिए ६-से कहिं मन्ने मए इमेयारूवे सद्दे णिसंतपुषेत्तिकट्ट सुभेणं परिणामेणं जाव जाइसरणे समुप्पन्ने, पुषजाति सम्मं समागच्छति, तते णं तस्स दडुरस्स इमेयारूवे अन्भस्थिए ५-एवं खलु अहं इहेच रायगिहे नगरे गंदे णाम मणियारे अहे । तेणं कालेणं तेणं समएणं समणे भगवं म. समोसहे, तए णं समणस्स भगवओ० अंतिए पंचाणुबाए सत्तसिक्खावइए जाव पडिवन्ने, तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव मिच्छत्तं विप्पडिवन्ने, तए णं अहं अक्षया कयाई गिम्हे कालसमयंसि जाव उपसंपज्जित्ता णं विहरामि, एवं जहेच चिंता आपुच्छणा नंदापुक्ख० वणसंडा सहाओ तं व सर्व जाव नंदाए पु० दहुरत्ताए उववन्ने, तं अहो णं अहं अहने अपुग्ने अकयपुग्ने निग्गंथाओ पावयणाओ नहे भट्ठे परिन्भटे तं सेयं खलु मम सयमेव पुवपडिवन्नाति पंचाणुवयाति उपसंपजित्ताणं विह रित्तए, एवं संपेहेति २ पुवपडिवनाति पंचाणुवयाई. आरुहेति २ इमेयारूवं. दीप अनुक्रम [१४६-१४७] नन्द-मणिकारस्य दर्दुरक-जन्मस्य घटना ( नन्द मणिकार का दर्दुरकरूपे जन्म और वो दर्दुरक के व्रत-ग्रहण कि अभूतपूर्व घटना ) ~3730
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy