________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा".
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [९], ----------------- मूलं [८२-८८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [८२-८८
ज्ञाताधर्मकधाङ्गम.
॥१६॥
गाथा:
रए एवं वदासी-ई भो मागंदिया ! आरुह णं देवाणुप्पिया ! मम पिट्ठसि, तते णं ते मागंदिय० हह । माकसेलगस्स जक्खस्स पणामं करेंति २सेलगस्स पिढि दुख्दा, तते णं से सेलए ते मागंदिय दुरुढे न्दीज्ञाते जाणित्ता सत्तट्ठतालप्पमाणमेत्ताति उहुं बेहासं उप्पयति, उप्पइत्ता य ताए उकिहाए तुरियाए देवयाए शैलकयक्षलवणसमुई मज्झमझेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे जेणेव चंपा नपरी तेणेव पहारेत्थ गम- पृष्ठेआरोणाए (सूत्रं ८३)तते णं सा रयणदीवदेवया लवणसमुई तिसत्तखुत्तो अणुपरियति जंतस्थ तणं वा हः सू.८३ जाव एडेति, जेणेव पासायवडेंसए तेणेव उवागच्छति २ ते मागंदिया पासायवर्डिसए अपासमाणी जिनरक्षिजेणेच पुरच्छिमिल्ले वणसंडे जाव सबतो समंता मग्गणगवेसणं करेति २ तेर्सि मायंदियदारगाणं कच्छह तचलनंसू. सुतिं वा ३ अलभमाणी जेणेव उत्सरिल्ले एवं चेव पचस्थिमिल्लेवि जाव अपासमाणी ओहिं पांजति, ते मागंदियदारए सेलएणं सद्धिं लवणसमुई मज्झमज्झेणं वीइवयमाणे२पासति २ आसुरुत्ता असिखेडगं गेण्हति २ सत्तह जाव उप्पयति २ ताए उकिट्ठाए जेणेव मागंदिय० तेणेव उवा०२ एवं व०-हं भो मार्गदिय० अप्पस्थियपस्थिया किण्णं तुम्भे जाणह ममं विप्पजहाय सेलएणं जक्खेणं सद्धिं लवणसमुदं मजन• मज्झेणं वीतीवयमाणा?, तं एवमवि गए जइ णं तुन्भे ममं अवयववह तो भे अस्थि जीवियं, अहण्णं SI||१६४॥ णावयक्खा तो भे इमेणं नीलुप्पलगवल जाव एडेमि, तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमढे सोणिस. अभीया अतत्था अणुबिग्गा अक्खुभिया असंभंता रयणदीवदेवयाए
८४
दीप अनुक्रम [१२३-१४०]
~338~