________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्म-
कथाका.
सूत्रांक [७६,७७]
त्सरिक
॥१५॥
गाथा:
धारितरुण्यादिषु शकेशानादीन्द्रप्रवेशत इह विशेषः, 'आसिय० अभंतरा वास विहि गाहा' इति 'अप्पेगइया देवा टमङ्यध्य. मिहिलं रावहाणि सभितरवाहिरं आसियसंमञ्जियं संमहसुइरत्यंतरावणवीहियं करेंति, अप्पेगइया देवा मंचाइमंचक-1 यने सांवलियं करेंती'त्यादिर्मेधकुमारनिष्क्रमणोक्तनगरवर्णकस्स तथा 'अप्पेगइया देवा हिरण्णवासं वासिसु एवं सुवनवास वासिसु एवं रयणवहरपुष्फमल्लगंधचुण्णाभरणवासं वासिंसु' इत्यादिवर्षसमूहस्य तथा 'अप्पेगइया देवा हिरण्णविहिं भाईसु18 दानं सू. एवं 'सुवण्णचुण्णविहि भाईसु' इत्यादिविधिसमूहस्य तीर्थकरजन्माभिषेकोक्तसनहार्थी याः कचित् गाथाः सन्ति ताः अनुभित्य | सूत्रमध्येयं यावद् 'अप्पेगइया देवा आघावेति परिधावन्ती'त्येतदवसानमित्यर्थः, इदं च राजप्रश्नकृतादी द्रष्टव्यमिति, 'निलुकेति निलुकोऽन्तर्हित इत्यर्थः 'सुद्धस्स एकारसीपक्खेणं ति शुद्धपक्षस्य या एकादशी तिथिस्तत्पधे-तदढे गमि-18 त्यलकारे 'णायकुमार'चि हाता:-क्ष्वाकुवंशविशेषभूताः तेषां कुमारा:-राज्याही ज्ञातकुमाराः, 'तस्सेव दिवसस्स पुवा(पञ्च)वरणहकालसमयंसित्ति यत्र दिवसे दीक्षा जग्राह तस्यैव पोषमासशुद्धैकादशीलक्षणस्य प्रत्यपराह्नकालसमये-पश्चिमे 8 भागे इदमेवावश्यक पूर्वाहे मार्गशीर्षे च श्रूयते,यदाह-'तेवीसाए गाणं उप्पन जिणवराण पुतण्हे'त्ति तथा 'मग्गसिरसुद्धएकारसीए मल्लिस्स अस्सिणीजोगिति तथा तत्रैवाखाहोरात्र यावच्छावपर्यायः श्रूयते तदवाभिप्राय बहुश्रुता विदन्तीति, 'कम्मरयविकरणकरं ति कर्मरजोविक्षेपणकारि अपूर्वकरणमष्टमगुणस्थानक, अनन्तं विषयानन्तखात् यावत्करणा-1 ॥१५॥ दिदं द्रष्टव्यं अनुत्तर-समस्तवानप्रधानं निर्व्यापातं-अप्रतिहतं निरावरण-क्षायिक कृत्स्न-सर्वार्थग्राहकखात् प्रतिपूर्ण-सकल-| खांशयुक्तनात् पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थः ।
अनुक्रम [९६
-१०८]
~316