________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[७६,७७]
गाथा:
एव 'एगा हिरण्णकोडी'त्याद्यपि शक्रार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि स्वकीयधनधान्यादिगतं दानं सम्भवतीति, 'तत्था । तत्थति अवान्तरपुरादौ देशे देशे-शृङ्गाटकादौ 'तहिं तहिं ति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेविति। तात्पर्यमिति, महानससाला-रसवतीगृहाणि 'दिण्णभयभत्तवेयण तिदन-वितीर्ण भृतिभक्तलक्षणं द्रव्यभोजनखरूपं वेतनमूल्यं येभ्यस्ते तथा 'पासंड'त्ति लिङ्गिनः 'सबकामगुणिय'ति सर्वे कामगुणा-अभिलषणीयपर्याया रूपरसगन्धस्पर्शलक्षणा:18| सन्ति सञ्जाता वा यत्र तत् सर्वकामगुणिक सर्वकामगुणितं वा, क: किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत् , 'सुरासुरिय'ति वाचनान्तरे दृश्यते तत्र भोजने अयं च सूरोऽयं च मूरो भुक्तां च यथेष्टमित्येवं या परिवेषणक्रिया सा सूरामरिका पुटापुटिकादीनामिवात्र समासः तया सूरासूरिकया, तृतीया || चेह सूत्रनिर्देशे द्वितीया द्रष्टव्येति, 'वरवरिया' गाहा वरख-इष्टार्थस्य वरण-ग्रहणं बरवरिका, वरं वृणुत वरं वृणुतेत्येवं संशब्दनं वरवरिकेति भावः, सुरासुरैर्देवदानवनरेन्द्रव महिता येते तथा तेषां, 'सारस्सय'गाहा सारखताः १ आदित्याः २ वहयो ३|| | वरुणाश्च ४ गईतोयाश्च ५ तुषिताः ६ अव्यावाधाः ७ आग्नेयाचे ८ त्यष्टौ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठावेति|रिष्ठाख्यविमानप्रस्तटवासिनः, कचित् दशविधा एते व्याख्यायन्ते, असाभिस्तु स्थानाङ्गानुसारेणैवमभिहिताः, 'हहरोमकूवेहिति रोमाश्चितैः 'चलचवलकुंडलधर'चि चलाच ते चपलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउवियाभरण-11 धारित्ति खच्छन्दाश्च ते विकु बिताभरणधारिणश्च स्वच्छन्देन वा-खाभिप्रायेण विकुर्वितान्याभरणानि धारयन्तीति विग्रहः, 'जहा जमालिस्स'चि भगवत्यां यथा जमालेः निष्क्रमणं वह वाच्यमिहेव वा यथा भेषकुमारस्य, नवरं चामर-1
अनुक्रम [९६
-१०८]
~315