SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [७६,७७] गाथा: रिहं मणोरमं सीयं परिवहंति, "पुर्वि उक्खित्ता माणुस्सेहि तो हट्ठरोमकूवेहि। पच्छा वहति सीयं असुरिंदसुरिंदनागेंदा ॥ १॥ चलचवलकुंडलधरा सच्छंदविउवियाभरणधारी । देविंददाणविंदा वहंति सीयं जिणिंदस्स ॥२॥ तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अट्ठमंगलगा पुरतो अहाणु एवं निग्ग मो जहा जमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पे देवा मिहिलं आसिय० अभितरवासविहिगाहा जाव परिधावति, तते णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवासीयाओ पचोरुभति २ आभरणालंकारं पभावती पडिच्छति, तते णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवह, तते णं मल्ली अरहा णमोऽत्थु णं सिद्धाणंतिक? सामाइयचरित्तं पडिवज्जति, जं समयं च णं मल्ली अरहा चरितं पडिवज्जति तं समयं च णं देवाणं माणुसाण य णिग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सकस्स वयणसंदेसेणं णिलुके यावि होत्था, जं समयं च णं मल्ली अरहा सामातियं चरित्तं पडिचन्ने तं समयं च णं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुप्पन्ने, मल्ली णं अरहा जे से हेमंताणं दोचे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एकारसीपक्खेणं पुषणहकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिं अभितरियाए परिसाए तिहिं पुरिससरहिं बाहिरियाए परिसाए सद्धिं मुंडे भवित्ता पचहए, अनुक्रम [९६ -१०८] | भगवन्त मल्लिजिनस्य दीक्षा-निष्क्रमण महोत्सव: ~313
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy