________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७६,७७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्मकथाङ्गम्.
सूत्रांक
मह्यध्ययने सांवत्सिरिकदानं सू.
[७६,७७]
॥१५॥
गाथा:
भोमेजाणंति, अण्णं च महत्थं जाब तित्थयराभिसेयं उबट्ठवेह जाव उवट्ठवेंति, तेणं कालेणं २ चमरे असुरिंदे जाच अच्चुयपज्जवसाणा आगया, तते णं सक्के ३ आभिओगिए देवे सद्दावेति २ एवं वदासीखिप्पामेव अट्ठसहस्सं सोवपिणयाण जाव अपणं च तं विउलं उबट्ठवेह जाव उवट्ठति, तेवि कलसा ते चव कलसे अणुपविट्ठा, तते णं से सके देविंदे देवराया कुंभराया मल्लिं अरहं सीहासणंसि परत्थाभिमुहं निवेसेह अट्ठसहस्सेणं सोवपिणयाणं जाव अभिर्सिचंति, तते णं मल्लिस्स भगवओ अभिसेए बद्दमाणे अप्पेगतिया देवा मिहिलं च सम्भितरं बाहिं आव सबतो समता परिधावति, तए णं कुंभए राया दोचंपि उत्तराचकमणं जाव सबालंकारविभूसियं करेति २ कोटुंषियपुरिसे सहावेइ २त्ता एवं बयासीखिप्पामेव मणोरमं सीय उवट्ठवेह ते उवट्ठति, तते णं सके ३ आभिओगिए खिप्पामेच अणेगखंभ० जाव मणोरमं सीयं उचट्ठवेह जाच सावि सीया तं चेव सीयं अणुपविट्ठा, तते णं मल्ली अरहा सीहासणाओ अन्भुढेति २ जेणेव मणोरमा सीया तेणेव उवा० २ मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरम सीयं दुरूहति २सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने, तते णं कुंभए अट्ठारस सेणिप्पसेणीओ सहावेति २ एवं वदासी-तुम्भे णं देवाणुप्पिया! पहाया जाव सबालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सके देविंद देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिलं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिलं हेढिल्लं, बली उत्तरिल्लं हेडिल्लं, अवसेसा देवा जहा
अनुक्रम [९६
॥१५॥
-१०८]
| भगवन्त-मल्ली-तिर्थकरस्य दीक्षा-अभिषेक: (भगवन्त के जन्म-अभिषेक कि तरह भगवन्त कि दीक्षा के पूर्व भी ६४ ईन्द्र द्वारा अभिषेक होता है)
~312