________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[७४,७५]
गाथा:
रुत्ता जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकण्णाए पओसमावञ्चति, मिसियं गेण्हति.२ कण्णंतेउराओ पडिनिक्खमति २ मिहिलाओ निग्गच्छतिरपरिवाइयासंपरिबुडा जेणेच पंचाल जणवए जेणेब कंपिल्लपुरे यहूर्ण राइसर जाव परूवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतेउरपरियाल सद्धिं संपरिबुडे एवं जाव विहरति, तते णं सा चोक्खा परिवाइयासंपरिचुडा जेणेव जिंतसंत्तुस्स रण्णो भवणे जेणेव जितसत्तू तेणेव उवागच्छह २त्ता अणुपविसति २ जियसत्तुं जएणं विजएणं वद्धावेति, तते णं से जितसत्तू चोक्खं परि० एजमाणं पासति २ सीहासणाओ अब्भुतुति २ चोक्खं सकारेति २ आसणेणं उवणिमंतेति, तते णं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निविसह, जियसनु रायं रज्जे प जाव अंतेउरे य कुसलोदंतं पुच्छह, तते णं सा चोक्खा जियसत्तस्स रन्नो दाणधम्मं च जाव विहरति, तते णं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुम णं देवाणुप्पिया ! बहूणि गामागर जाव अडह बहूण य रातीसर गिहार्ति अणुपविससि तं अत्थियाई ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्ठपुधे जारिसए णं इमे मह उवरोहे, तए णं सा चोक्खा परिछाइया जियसत्तुं [एवं वदासी] इसिं अवहसियं करेइ २ (एवं वयासी-) एवं च सरिसए णं तुम देवाणुप्पिया! तस्स अगडद्हरस्स?, के णं देवाणुप्पिए । से अगडद्हुरे, जियसत्तू ! से जहा नामए अगहद्दुरे सिया, से णं तत्थ जाए तत्थेव बुहे अण्णं अगडं वा तलार्ग वा दहं वा
दीप अनुक्रम [९२-९५]
जितशत्रु-राजा, तस्य वर्णनं
~299