________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [७४,७५] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
ज्ञाताधर्मकथाङ्गम्.
सूत्रांक
[७४,७५]
॥१४॥
टमयध्ययने परिव्राजका याः जितशत्रुनृपागमः सू. ७४
गाथा:
मिहिलं रायहाणि मझमझेणं जेणेव कुंभगस्स रन्नोभवणे जेणेव कण्णतेउरे जेणेव मल्ली विदेह तेणेच उचागच्छइ २ उदयपरिफासियाए दम्भोवरि पचत्थुयाए मिसियाए निसियति २ सा मल्लीए विदेह. पुरतो दाणधम्मं च जाव विहरति, ततेणं मल्ली विदेहा चोक्खं परिवाइयं एवं बयासी-तुम्भे णं चोक्खे ! किंमूलए धम्मे पन्नते?, तते णं सा चोक्वा परिवाइया मल्लिं विदेहं एवं बढ़ासी-अम्हं गं देवाणुप्पिए ! सोयमूलए धम्मे पण्णवेमि, जपणं अम्ह किंचि असुई भवइ तण्णं उदएण य मट्टियाए जाव अविग्घेणं सरगं गच्छामो, तए णं मल्ली विदेह चोक्खं परिवाइयं एवं वदासी-चोक्खा ! से जहा नामए कई पुरिसे रुहिरकयं वत्थं रुहिरेण चेव धोवेजा अस्थि णं चोक्खा! तस्स रुहिरकयस्स वस्थस्स रुहिरेणं धोषमाणस्स काई सोही!, नो इणढे समहे, एवामेव चोक्खा ! तुम्भे णं पाणाइवाएणं जाव मिच्छादसणसल्लेणं नत्थि काई सोही, जहा व तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव धोबमाणस्स, तए णं सा चोक्खा परिवाइया मल्लीए विदेह एवं वुत्ता समाणा संकिया कंखिया विइगिछिया भेयसमावण्णा जाया यावि होस्था, मल्लीए णो संचाएति किंचिचि पामोक्खमाइक्वित्तए तुसिणीया संचिट्ठति, तते णं तं चोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निति खिसंति गरहंति अप्पेगतिया हेरुयालंति अप्पे मुहमकडिया करेंति अप्पे वग्घाडीओ करेंति अप्पे० तज्जमाणीओ निच्छुभंति, तए णं सो चोक्खा मल्लीए विदेह दासचेडियाहिं जाय गरहिज्जमाणी हीलिज्माणी आसु
दीप अनुक्रम [९२-९५]
॥१४॥
whaturmurary.org
जितशत्रु-राजा, तस्य वर्णनं
~298~