________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम्.
प्रत सूत्रांक [६६-६७]
॥१२९॥
दीप
हरिणस्य गर्भ इव गों जठरसम्भूतखसाधात् वरकमलगर्भ:-कस्तूरिका तद्वद् गौरी-अवदाता बरकमलगर्भगौरी श्याम-18मलीज्ञावर्णखात्, कस्तूरिकाया इव श्यामेत्यर्थः, पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवणेत्यर्थः, वाचनान्तरेण वरकमलको-18 ते जन्मममलाङ्गीत्यनवद्यमेव, फुलं-विकसितं यदुत्पलं-नीलोत्पलादि तस यो गन्धस्तद्वन्निःश्वासो गन्धसाधाद्यस्याः सा तथा होत्सवः सुरभिनिःश्वासेत्यर्थः, पाठान्तरेण 'पउमुष्पलुप्पलगंधनीसास'त्ति वत्र पद्म-शतपत्रादि गन्धद्रव्यविशेषो वा उत्पल- सू. ६६ नीलोत्पलमित्यादि उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति, 'विदेहरायवरकन्न'त्ति विदेहा-मिथिलानगरीजनपदस्तस्था राजा स्वमूर्तिकुम्भकस्तस्य वरकन्या या सा तथा, 'उकिट्ठा उकिडसरीरति रूपादिभिरुत्कृष्टा, किमुक्तं भवति ?-उत्कृष्टशरीरेति, 'देसू- कारणं सू, णवाससयजाय'ति देशोनं वर्षशतं जाताया यस्याः सा तथा, 'मोहणधरय'ति सम्मोहोत्पादकं गृह रतिगृह वा 'गम्भघरए'ति मोहनगृहस्स गर्भभूतानि वासभवनानीति केचित् 'जालघरगति दा दिमयजालकमायकुयं यत्र मध्यव्यवस्थितं वस्तु बहिःस्थितैदृश्यते, 'से जहा नामए अहिमडे इय'ति स गन्धो यथेति दृष्टान्तोपन्यासे यारश इत्यर्थः नामए| इस्खलङ्कारे अहिमृते-मृतसप्पे सर्पकलेवरस गन्ध - इत्यर्थः, अथवा अहिमृत-सर्पकलेवरं तस यो गन्धः सोऽप्युपचारात तदेव, इतिरुपदर्शने वा विकल्पे अथवा 'से जह'चि उदाहरणोपन्यासोपक्षेपार्थः, 'अहिमडे इवति अहिमृतकस्व अहि-18 मृतकमिव वेति, यावत्करणादिदं दृश्य-'गोमडेइ वा सुणगमडेइ वा दीवगमडेइ वा मज्जारमडेइ वा मणुस्स-18 ॥१२९॥ मडेइ वा महिसमडेइ वा मूसगमडेह वा आसमडेइ वा हत्थिमडेइ वा सीहमडेइ वा बग्घमडेति वा विगमडेइ वा दीबियमडेइ वा,' द्वीपिक:-चित्रका, किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह--'मयकहियविणदुरभिवावण्णदुभिगंधे मृतं
अनुक्रम [८२-८५]
SAREauraton international
पुर्वभवस्य मित्राणां प्रतिबोधार्थे मल्लिजिनस्य युक्ति:
~268~