SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [६६-६७]] दीप ततः शक्रो वैश्रमणमवादी-भो देवानुप्रिय! द्वात्रिंशद्धिरण्यकोटीत्रिंशत्सुवर्णकोटीय जिनजन्मभवने यथा संहरेति, तदादेशाच जुम्भका देवास्तथैव चा:शक्रः पुनर्देवैर्जिनजन्मनगर्या त्रिकादिष्वेवं घोषणं कारयामास, यथा-हन्त ! भुवनवास्थादिदेवाः 118 शृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधारयति तस्यार्जकमारीव सप्तधा मूद्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः, खस्थानानि च जम्मुरिति । मालायै हितं तत्र वा साध्विति माल्य-कुसुमं तद्गतदोहदपूर्वकंजन्म-18 त्वेनान्वर्धतः शब्दतस्तु निपातनात् मल्लीति नाम कृतं, यस्तु स्त्रीखेपि तस्याईजिनस्तीर्थकर इत्यादिशब्दव्यपदेशः सोऽहंदादि18| शब्दानां बाहुल्येन पुंस्खेत्र प्रवृत्तिदर्शनादिति, 'यथा महाबल इति भगवत्यां महावलोऽभिहित इहेब वा यथा मेषकुमार इति, 8'सा वहुए भगवती'त्यादि गाथाद्वयं आवश्यकनियुक्तिसम्बन्धि ऋषभमहावीरवर्णकरूपं बहुविशेषणसाधयोदिहाधीतं न पुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव, तच दर्शयिष्यामः, ततः सा वर्द्धते-वृद्धिमुपगच्छति स भगवती ऐश्वर्यादिगुणयोगात् देवलोकारच्युता अनुत्तरविमानावतीर्णखात् अनुपमश्रीका--निरुपमानशोभा दासीदासपरिवृतेति प्रतीतं,18 परिकीर्णा-परिकरिता पीठमर्दै:-चयस्वैरिति, एतकिल प्रायः स्त्रीणामसम्भवि, वयस्विकानामेव तासां सम्भवात् , अथवा अलौ-15 किकचरितखेन पीठमईसम्भयेऽपि निर्दपणलेन भगवत्या नेदं विशेषणं न सम्भवति,असितशिरोजा-कालकुन्तला सुनयना-सुलोचना विम्बोष्ठी-पकगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपट्टिका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशे. पणं न सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णवात् भगवत्याश्च महयाः प्रियङ्गवर्णवेन श्यामलाद्, उक्तं च-"पउमाभ वासुपुज्जा रचा ससिषुप्फदंत ससिगोरा । सुब्बयनेमी काला पासो मल्ली पियंगाभा ॥१॥" इति, अथवा वरकमलस-प्रधान अनुक्रम [८२-८५] Halasaram.org | भगवती मल्लिजिनस्य जन्मन: वर्णनं ~267
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy