________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [६६-६७]
दीप
काभिः परिवृतः पुर प्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराधनेकमङ्गल्यवस्तुस्तोमः पश्चवर्णकुडभिकासहस्रपरिमण्डितयोजनसहस्रोच्छित्तमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारो दिव्यविमानद्धिंमुपसंहरन् मिथिला नगरीमाजगाम, विमानारूढ एव भगवतो जिनस्य जन्मभवनं त्रिः प्रदक्षिणीकृतवान् , उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गुलैर्भुवमप्राप्त विमानमवस्थापितवान् , ततोऽवतीर्य भगवन्तं समातृकं दिक्कुमारीवदभिवन्ध जिनमातरमवखाप्य जिनप्रतिबिम्ब तत्सबिधी
विधाय पञ्चधाऽऽस्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिनः अन्येन जिननायकोपरिविकृतच्छत्रः अन्याभ्यां करचा-| ललितप्रकीर्णकः अन्येन च करकिशलयकलितकुलिशः पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्तिपण्डकवनं गखा तद्व्यवस्थिताति
पाण्डुकम्बलाभिधानशिलासिंहासने पूर्वाभिमुखो निषण्णः, एवमन्ये ईशानादयो वैमानिकेन्द्रायमरादयो भवनपतीन्द्राः कालादयो व्यन्तरेन्द्राः चन्द्रसूर्यादयो ज्योतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्वाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगि|कदेवानादिदेश, ते चाटसहस्रं सौवणिकानां कलशानामेवं रूप्यमयानां मणिमयानां एवं द्विकसंयोगवतां त्रीण्यष्टसहस्राणि । त्रिसंयोगवतामष्टसहस्रं भोमेयकानां च तथाऽटसहसं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विविधानामभियेकोपयोगिनां भाजनानामष्टसहसं २ विचक्रुः, तेश्च कलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदस्य च मागधादीनां च तीथानां |गलादीनां च महानदीनां पद्मादीनां महादानामुदकमुत्पलादीनि मुक्तिकां च हिमवदादीनां च वर्षधराणां वत्तेल विजयाद्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान् सर्वोषधीः तूबराणि सिद्धार्थकान् गोशीर्षचन्दनं चानिन्युः, ततोऽसा-18 वच्युतदेवराजोऽनेकैः सामानिकदेवसहस्रैः सह जिनपतिमभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवाः छत्रचामरकल
अनुक्रम [८२-८५]
BIRainrary.org
| भगवती मल्लिजिनस्य जन्मन: वर्णनं
~265