SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६६,६७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म कथानम् प्रत सूत्रांक [६६-६७] ॥१२७॥ एलय दीप Pene हस्ता जिनस्य चतसए विदिक्ष तथैव तस्थुः, मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्यर्थः चतस्रस्तास्तथैवागत्या दमल्लीताजिनख चतुरनुलवर्जनाभिनालच्छेदनं च विवरखननं च नाभिनालनिधानं च विवरस्य रत्नपूरणं च तदुपरि हरितालिकापीठबन्धं ते जन्ममच पश्चिमावर्जदिकाये कदलीगृहत्रयं च तन्मध्येषु चतुःशालभवनत्रयं च तन्मध्यदेशे सिंहासनत्रयं च दक्षिणे सिंहासने जिनजन-1181 होत्सवः न्योरुपवेशनं च शतपाकादितैलाभ्यङ्गानं च गन्धद्रव्योदनं च पुष्पोदकं च पूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमजनं च सर्वालङ्कार-11 सू. ५५ विभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठेचधुज्ज्वलनं चाग्निहोमं च भूतिकर्म च रक्षापोट्टलिकां च मणिमयपाषाणद्वयस्य जिनक-18 स्वमूर्तिगाभ्यणे प्रताडनं च भवतु भगवान् पर्वतायुरिति भणनं च पुनः समानुकजिनस्स वभवननयनं च शय्याशायनं च चक्रुः कारणं सू. कृखा च गायन्त्यस्तस्थुरिति । सौधर्मकल्पे च शक्रख सहसा आसनं प्रचकम्पे अवधि चासौ प्रयुयुजे तीर्थकरजन्म चालुलोके| ६७ ससंभ्रमं च सिंहासनादुत्तस्थौ पादुके च मुमोच उत्तरासङ्गं च चकार सप्ताष्टानि च पदानि जिनाभिमुखमुपजगाम भक्तिभरनिभैरो यथाविधि जिनं च ननाम पुनः सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपति शब्दयांचकार तं चादिदेश यथा सुधमाया सभायां योजनपरिमण्डला सुघोषाभिधानां घण्टां त्रिस्ताडयन्नुद्घोषणां विधेहि, यथा-भो भो देवा! गच्छति शक्रो जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृद्ध्या शीघ्रं शक्रयान्तिके प्रादुर्भवतेति, स तु तथैव चकार, तस्यां च ॥१२७॥ घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशद्धण्टालक्षाणि समकमेव रणरणारवं चक्रुः, उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्टं | देवाः सपदि विदधुः, ततो पालकाभिधानाभियोगिकदेवविरचिते लक्षयोजनप्रमाणे पश्चिमावर्जदिक्त्रयनिवेशिततोरणद्वारे नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः सामानिकादिदेवकोटीभिरने अनुक्रम [८२-८५] | भगवती मल्लिजिनस्य जन्मन: वर्णनं ~264
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy