________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [८], ----------------- मूलं [६४] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सत्राक
[६४]
गाथा:
अथाष्टमं मयध्ययनम् । अथाष्टमं ज्ञात व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वमिन् महावतानां विराधनाविराधनयोरनार्थायुक्ती इह तु महावतानामेवाल्पेनापि मायाशल्येन पितानामयथावत्स्वफलसाधकलमपदयते इत्यनेन सम्बन्धेन सम्बद्धमिदम्
जति णं भंते ! समणेण सत्तमस्स नायज्झयणस्स अयमढे पण्णत्ते अट्ठमस्स णं भंते । के अट्ठे पण्णते, एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेव जंबूहीवे दीवे महाविदेहे वासे २ मंदरस्स पव्वयस्स पञ्चत्थिमेणं निसढस्स वासहरपघयस्स उत्तरेणं सीयोयाए महाणदीए दाहिणेणं सुहावहस्स वक्खारपवतस्स पबस्थिमेणं पचत्थिमलवणसमुहस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नते, तत्थ णं सलिलावतीविजए वीयसोगा नामं रापहाणी पं०, नवजोयणविच्छिन्ना जाव पचक्वं देवलोगभूया, तीसे गं बीयसोगाए रायहाणीए उसरपुरच्छिमे दिसिभाए इंदकुंभे नाम उजाणे, तत्थ णं बीपसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होस्था, तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महन्धले नाम दारए जाए उम्मुक जाव भोगसमत्थे, तते णं तं महन्धलं अम्मापियरो सरिसियाणं कमलसिरीपामोक्खाणं पंचण्हं रायवरकन्नासयार्ण एगदिवसेणं पाणिं गेण्हावेति, पंच पासापसया पंचसतो दातो जाव विहरति, घेरागमणं इंदकुंभे
दीप अनुक्रम [७६-८०]
एलररररर
AREauratoninternational
अथ अध्ययन-८ "मल्ली" आरभ्यते भगवती मल्ली तिर्थकर-चरित्रं
~251