SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [७], ----------------- मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत ज्ञाताधर्म कथाङ्गम्. सत्राक ॥१२०॥ [६३] दीप अनुक्रम [७५] मोहात ॥३॥ स हौव भवे जनानां धिकारभाजनं भवति । परलोके तु दु:खाों नानायोनिषु संचरति ॥४॥ (अप्रत्यारोहिणीयदतिदिष्टं धम्माओ भटुं० इहेवऽहम्मो० इति वृत्तद्वयं तदप्रसिद्धखानोल्लिखितुं शक्यं)। यथा वा सा भोगवती यथार्थनानी ज्ञात उपभुक्तशालिकणा । प्रेषणविशेषकारिखेन प्राप्ता दुःखमेव ॥ ५॥ तथा यो महाप्रतानि उपचनक्ति जीविकेतिकृता पालयन् । आहारादिषु सक्तस्त्यक्तः शिवसाधनेच्छया ॥६॥ सोऽत्र यथेच्छं प्राप्नोत्याहारादि लिङ्गीति । विदुषां नातिपूज्यः परलोके दुःख्येव ॥ ७॥ यथा वा रक्षिता वध रक्षितशालिकणा यथार्थाख्या । परिजनमान्या जाता भोगसुखानि च संप्राक्षा ॥८॥ तथा यो जीकः सम्यक् प्रतिपद्य महाव्रतानि पञ्चैव पालयति निरतिचाराणि प्रमादलेशमपि वर्जयन् ।। ९|| स आत्महितैकरतिरिहलोकेऽपि विद्वत्प्रणतपादः। एकान्तसुखी जायते परसिन् मोक्षमपि प्राप्नोति ॥१०॥ यथा रोहिणी तु स्नुषा रोपितशालियथार्थाभिधाना वर्धयित्वा शालिकणान् प्राप्ता सर्वखखामि ॥११॥ तथा यो भव्यो ब्रतानि प्राप्य पालयति आत्मना सम्यक । अन्येषामपि भव्यानां ददात्यनेकेषां हितहेतोः ॥१२ ।। स इह संघप्रधानो युगप्रधान इति लभते संशब्दम् । आत्म-| परेषां कल्याणकारको गौतमप्रभुवत् ॥ १३ ॥ तीर्थस्व वृद्धिकारी आक्षेपकः कुतीथिकादीनां । विद्वन्नरसेवितक्रमः क्रमेण| सिद्धिमपि प्रामोति ॥१४॥] सप्तमरोहिणीज्ञाताध्ययनविवरणं समाप्तमिति ॥ . . ॥१२॥ अत्र अध्ययन-७ परिसमाप्तम् ~250
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy