________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा",
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [५], ----------------- मूलं [५७-६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मकथाङ्गम्.
प्रत सूत्रांक [५७-६१]
॥११२॥
दीप अनुक्रम [६९-७३]
See
प्पियं बंदमाणे सीसेणं पापसु संघमि, तं खमंतु ण देवाणुप्पिया! खमन्तु मेऽवराहं तुमण्णं देवाणु- प्पिया! णाइभुजो एवं करणयाएत्तिकटु सेलयं अणगारं एतमटुं सम्मं विणएणं भुज्जो २ खामेति, तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारूवे जाव समुपज्जित्था-एवं खलु अहं रजं च जाव ओसन्नो जाच उउवद्धपीढविहरामि, तं नो खलु कप्पति समणाणं णिग्गंधाणं अपसस्थाणं जाव विहरित्तए, तं सेयं खलु मे कल्लं मंडयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंधारयं पञ्चप्पिणित्ता पंथएणं अणगारेणं सद्धिं पहिया अन्भुजएणं जाव जणवयविहारेणं विहरित्तए, एवं संपेहेति २ कल्लं जाव विहरति (सूत्र ५९) एवामेव समणाउसो ! जाव निग्गंथो बा २ ओसने जाव संधारए पमत्ते विहरति से णं इह लोए चेव बहणं समणाणं ४ हीलणिज्जे संसारो भाणियघो। तते णं ते पंथगवजा पंच अणगारसया इमीसे कहाए लदहा समाणा अन्नमन्नं सदाति २ एवं वयासी-सेलए रायरिसी पंधएणं बहिया जाव विहरति, सेयं खलु देवा! अम्हं सेलयं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेंति २त्ता सेलयं रायं पवसंपज्जित्ताणं विहरंति (सूत्र ६०) तते णं ते सेलयपामोक्खा पंच अणगारसया बहुणि वासाणि सामनपरियाग पाउणित्ता जेणेव पोंडरीये पवए तेणेव उवागच्छंति २ जहेव थावच्चापुत्ते तहेच सिद्धा । एवामेव समणाउसो! जो निग्गंधो वा २ जाव विहरिस्सति एवं
५ एकज्ञाते पन्ध| कवर्जानां विहारःस. ५८ शेलकबोधः सू. ५९ शेषसाध्वागमासू.६. | निर्वाणं सू,६१
॥११॥
शैलकराजर्षे: पार्श्वस्थता, सद्बोधप्राप्ति:, सिद्धिः
~2344